Sanskritkurs

Lösung der Übungen

Übungen Lektion 26 - 30


von Alois Payer

mailto:payer@payer.de


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- Lösung der Übungen. -- Übungen Lektion 26 - 30.  -- Fassung vom 2008-12-30. --  URL: http://www.payer.de/sanskritkurs/uebung21.htm                   

Erstmals hier publiziert: 2008-12-30

Überarbeitungen:

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit  von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Übung Lektion 26


Bilden Sie die in Zahl, Person und Genus verbi (Parasmaipada, Ātmanepada) entsprechenden Futurformen:

A) ohne Bindevokal -i-:
  1. अत्ति अत्स्यति
  2. प्राप्नुवन्ति प्राप्स्यन्ति
  3. सम्यन्ति समेष्यन्ति
  4. विजयन्ते विजेष्यन्ते
  5. दहन् धक्ष्यन्
  6. आदिशन्ति आदेक्ष्यन्ति
  7. दोग्धि धोक्ष्यति
  8. पश्यति (Futur von दृश् bilden) द्रक्ष्यति
  9. उपानयन्ति उपानेष्यन्ति
  10. पचति पक्ष्यति
  11. उपपद्यन्ते उपपत्स्यन्ते
  12. पिबति पास्यति
  13. पृच्छति प्रक्ष्यति
  14. बुध्यन्ते भित्स्यन्ते
  15. मन्यते मंस्यते
  16. मुञ्चति मोक्ष्यति
  17. यजते यक्ष्यते
  18. युध्यन्ते योत्स्यन्ते
  19. भजति भक्ष्यति
  20. कृषति कर्क्ष्यति । क्रक्ष्यति
  21. क्रुध्यन्ति क्रोत्स्यन्ति
  22. दुष्यति दोक्ष्यन्ति
  23. द्वेष्टि द्वेक्ष्यति
  24. पान्ति पास्यन्ति
  25. सीदति सत्स्यति
  26. लभते लप्स्यते
  27. वक्ति वक्ष्यति
  28. प्रविशन्ति प्रवेक्ष्यन्ति
  29. शक्नोति शक्ष्यति
  30. शृणोति श्रोष्यति
  31. सिञ्चति सेक्ष्यति
  32. सुन्वन्ति सोष्यन्ति
  33. सृजति स्रक्ष्यति
  34. स्तौति स्तोष्यति
  35. तिष्ठति स्थास्यति

B) Mit Bindevokal -i-:

  1. अस्यति असिष्यति
  2. आसते आसिष्यन्ते
  3. इच्छति एषिष्यति
  4. संस्करोति संस्करिष्यति
  5. खादति खादिष्यति
  6. लुभ्यति लोभिष्यते
  7. तनुते तनिष्यते
  8. उपागच्छन्ति अपागमिष्यन्ति
  9. चरति चरिष्यति
  10. जायन्ते जनिष्यन्ते
  11. नृत्यति नर्तिष्यति
  12. सहते सहिष्यते
  13. पतन्ति पतिष्यन्ति
  14. रोदिति रोदिष्यति
  15. प्रभवति प्रभविष्यति
  16. म्रियन्ते (im Futur Parasmaipada) मरिष्यन्ति
  17. जीवन्ति जीविष्यन्ति
  18. रक्षति रक्षिष्यति
  19. वदति वदिष्यति
  20. स्मरति स्मरिष्यति
  21. घ्नन्ति हनिष्यन्ति
  22. अर्हन्ति अर्हिष्यन्ति
  23. कुप्यन्ति कोपिष्यन्ति
C) Futur optionell mit und ohne -i-:
  1. मुह्यन्ति मोहिष्यन्ति । मोक्ष्यन्ति
  2. वर्तते वर्तिष्यते । वएर्त्स्यते
  3. अश्नुवते (im Futur Parasmaipada) अशिष्यन्ति । अक्ष्यन्ति


Abb.: अविपालो विं रक्षति (अवि m. Schaf)
Uttarakhand =
उत्तराखण्ड
[Bildquelle: aRfi!. -- http://www.flickr.com/photos/zutshy/2639124622/. -- Zugriff am 2008-12-29. -- NamensnennungKeine kommerzielle NutzungKeine BearbeitungCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]


Übung Lektion 27


A) Setzen Sie im folgenden Satz die Ausdrücke in der Klammer im Lokativ (सप्तमी) Singular und - wo es sinnvoll ist - Plural ein. Beachten Sie den verschiedenen Sandhi, d.h. schreiben Sie jedsesmal den vollen Satz aus!

रामस् ... वसति । (ग्राम । गुरु । सत्यवान्कविः । पुत्रं लब्धुकामा ब्राह्मणी । गृह । तन्नगरम् । मुह्यञ्छत्रुः)

रामो ग्रामे वसति ।

रामो गुरौ वसत् । रामो गुरुषु वसति ।

रामः सत्यवति कवौ वसति । रामः सत्यत्सु कविषु वसति ।

रामः पुत्रं लब्धुकामायां  ब्राह्मअण्यां वसति । रामः पुत्रं लब्धुकामासु ब्राह्मणीषु वसति ।

रामो गृहे वसति । रामो गृहेषु वसति ।

रामस्तस्मिन्नगरे वसति ।

रामो मुह्यति शत्रौ वसति । रामो मुह्यत्सु शत्रुषु वसति ॥

B) Übersetzen Sie und lösen Sie die Komposita auf:

धर्मं वदति गुरौ दुर्जना न शृण्वन्ति ॥१॥ Böse Leute hören nicht zu, wenn der Lehrer spricht.

बुद्धकाले नरैरार्यसत्यानि श्रोतुं शक्यन्ते ॥२॥ बुद्धस्य काले । Zur Zeit eines Buddha können die Menschen die edlen Wahrheiten hören.

वसितसुवस्त्रां नरा लुभ्यन्ति । एवं सति सत्यो नरेभ्यः सुवस्त्राणीच्छन्ति ॥३॥ वसितानि शोभनानि वस्त्राणि यया ताम् । शोभनानि वस्त्राणि । Männer lieben eine Frau, die sich schön gekleidet hat. Deswegen wünschen sich gute Frauen von den Männern schöne Kleider.

पुत्रे मृते पुत्रा ब्राह्मणी पुत्रं लब्धुं व्रतं करोति ॥४॥ पुत्रो नास्ति यास्याः सा । Nachdem ihr Sohn gestorben ist macht die sohnlose Brahmanin ein Gelübde, um einen Sohn zu bekommen.

उपनीतबालैर्गुरुकुल उष्यते ॥५॥ उपनीतैर्बालैः । गुरोः कुले । Nach der Initiation wohnen die Knaben in der Familie des Meisters.

यज्ञकाले विगते ऽनिष्टदेवा विस्मृतयज्ञब्राह्मणेभ्यः क्रुध्यन्ति ॥६॥ यज्ञस्य काले । नेष्टा देवाः । विस्मृतो यज्ञो यैस्तेभ्यो ब्राह्मएभ्यः । Da der Zeitpunkt für das Opfer verstrichen ist, sind die Götter, denen nicht geopfert wurde, auf die Brahmanen zornig, die das Opfer vergessen hatten.

गुरौ तिष्ठति बाल आसितुं नार्हति ॥७॥ Während der Meister steht darf ein Knabe nicht sitzen.

एवं काले गच्छति स्वाचारक्षत्रिय इष्टं धनं न लभते ॥८॥ साधुराचारो यस्य स क्षत्रियः । Während die Zeit so vergeht, erhält der Kṣatriya mit guter Lebensart nicht den gewünschten Wohlstand.

ब्राह्मण्यां महाकवावागच्छन्त्यां ब्राह्मणीपुत्रो ऽप्यागच्छति ॥९॥ महति कवौ । ब्राह्मण्याः पुत्रः । Währen die Brahmanin beim großen Dichter ankommt, kommt auch ihr Sohn.

गुरुषूपदिशत्सु सुनीतबाला वक्तुं नार्हन्ति ॥१०॥ सुष्ठु नीता बालाः । Wenn die Lehrer sprechen, dürfen wohlerzogene Kinder nicht schwätzen.


Abb.:
गुरुषूपदिशत्सु सुनीतबाला वक्तुं नार्हन्ति
Uttarakhand =
उत्तराखण्ड
[Bildquelle: Peter Davis. -- http://www.flickr.com/photos/pediddle/327799554/. -- Zugriff am 2008-12-29. -- NamensnennungKeine kommerzielle NutzungKeine BearbeitungCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)] 


Übung Lektion 28


A) Bilden Sie das Kausativum zu folgenden Verbformen und Partizipialformen und geben Sie die Bedeutung an:

1. Mit hochstufiger Wurzel:

  1. अर्हन्ति अर्हयन्ति
  2. प्राप्य प्राप्य
  3. एषिष्यन्ति एषयिष्यन्ति
  4. कुप्यति कोपयति
  5. कर्क्ष्यति कर्षयिष्यति
  6. क्रुध्यन्ती क्रोधयन्ती
  7. चोर्य्यते चोर्यते
  8. गन्तुम् गमयितुम्
  9. जातः जनितः
  10. देक्ष्यन्ति देशयिष्यन्ति
  11. दोग्धि दोहयति
  12. माद्यन् मदयन्
  13. द्रक्ष्यति दर्शयिष्यति
  14. द्वेष्टि द्वेषयति
  15. नर्तितुम् नर्तयितुम्
  16. भोत्स्यन्ते बोधयिष्यन्ते
  17. मुञ्चन्ति मोचयन्ति
  18. पृच्छन्ति प्रच्छयन्ति
  19. मुह्यति मोहयति
  20. योत्स्यन् योधयिष्यन्
  21. रक्ष्यते रक्ष्यते
  22. रोदिति रोदयति
  23. लुब्धा लोभिता
  24. प्रविश्य प्रवेश्य
  25. वर्तते वर्तयते
  26. सिक्त्वा सेचयित्वा
  27. स्रक्ष्यति सर्जयिष्यति
  28. लिम्पन्ति लेपयन्ति
  29. वृद्धाः वर्धिताः

2. Mit dehnstufiger Wurzel:

  1. अत्ति आदयति
  2. अस्यन्ति आसयन्ति
  3. एष्यति आययिष्यति
  4. संस्कृतम् संस्कारितम्
  5. चरति चारयति
  6. तनोति तानयति
  7. खाद्यते खाद्यते
  8. धक्ष्यति दाहयिष्यति
  9. उप
  10. उपानेष्यति उपानायिष्यति
  11. पच्यते पाच्यते
  12. पतन्ति पातयन्ति
  13. पत्स्यते पादयिष्यते
  14. भक्तः भाजितः
  15. भवति भावयति
  16. मंस्यन्ते मानयिष्यन्ते
  17. म्रियते मारयति । मार्यते
  18. इज्यते याज्यते
  19. वक्ति वाचयति
  20. प्रोद्य प्रवाद्य
  21. शृणोति श्रावयति
  22. सुन्वन्ति सावयति
  23. स्तौति स्तावयति
  24. विस्मृत्य विस्मार्य
  25. उषितः वासितः
  26. वसिता वासिता
  27. अश्नुते आशयति
  28. आसते आसयन्ते
  29. त्यक्ष्यता त्याजयिष्यता
  30. धृतेन धारितेन
  31. म्रियन्ते मारयन्ति । मार्यन्ते
  32. यजतः याजयतः
  33. उक्ते वाचिते
  34. उद्यन्ते वाद्यन्ते
  35. शक्नुवन्ति शाकयन्ति
  36. श्रोष्यन्तः श्रावयिष्यन्तः
  37. सीदति सादयति
  38. सोढायाः साहितायाः
  39. हरन्ती हरयन्ती
  40. ऊढया वाहितया

3. Kausativ auf -पय

  1. स्थित्वा स्थापयित्वा

4. Beachten und lernen Sie besonders folgende Kausativbildungen

  1. दुष् दूषयति
  2. पा 1 ("trinken2) पाययति (aus: pai-aya-ti)
  3. पा 2 ("schützen") पालयति
  4. लभ् लम्भयति
  5. हन् घातयति
  6. जि जापयति
  7. जीव् जीवयति

B. Übersetzen Sie folgende Sätze, lösen Sie die Komposita in Sanskrit auf und bilden Sie mittels der einfachen Verben Sätze, die ausdrücken, was geschieht, wenn das durch das Kausativum ausgedrückte bewirkt wird:

Beispiel: रामो दासं भारं हारयति » दासो भारं हरति

शत्रुजयाय क्षत्रियो ब्राह्मणेन हरिहरं याजयित्वारीन्योत्स्यते ॥१॥ शत्रूणां जयाय । हरिं च हरं च । Der Kṣatriya hat, um die Feinde zu besiegen, einen Brahmanen Hari und Hara mit einem Opfer verehren lassen und wird die Feinde bekämpfen. ब्राह्मणि हरहरिं यजति ।

गुरुर्बालान्वेदमध्याप्य गृहं गतः ॥२॥ Der Lehrer hat den Knaben den Veda gelehrt und ist dann nach Hause gegangen. बाला वेदमधीयते ।

गर्भगृहे देवीप्रतिमा दर्श्यते ॥३॥ Im innersten Heiligtum wird das Bildnis der Göttin gezeigt. देवीप्रतिमा दृश्यते ।

यजन्नग्निनान्नमादयति पानं च पाययति ॥४॥ Der Opfernde gibt dem Feuer Speise zu essen und Trank zu trinken. अग्निरन्नमत्ति पानं च पिबति ।

पुत्रे जाते ब्राह्मणी दासं ब्राह्मनं गमयति । ब्राह्मणस्तं दासं गृहं प्रवेश्य पुत्रं पृच्छति । सुभगः पुत्र इति दासो वक्ति । तच्छ्रुत्वा ब्राह्मणो सुखतां गच्छति ॥५॥ शोभनो भगो यस्य सः । Sobald der Sohn geboren ist, schickt die Brahmanin einen Diener zum Brahmanen. Der Brahmane lässt den Diener ins Haus kommen und fragt nach seinem Sohn. Der Diener sagt, dass der Sohn wohlauf ist. Als er das hört wird der Brahmane glücklich. दासो ब्राह्मणं गच्छति । दासो गृहं प्रविशति ।

स्तुवता नरेण देवा महाकवेः स्तोत्राणि श्राविताः ॥६॥ मह्तेः कवेः । Der lobsingende Mann bringt den Göttern die Lobeshymnen des großen Dichters zu Gehör. देवा महाकवेः स्तोत्राणि शृण्वन्ति ।

आर्ययोधैर्महायुद्धे रयो मार्यन्ते ॥७॥ आर्यैर्योधैः । महति युद्धे । Die edlen Krieger töten in der großen Schlacht die Feinde. अरयो म्रियन्ते ।

सत्क्षत्रिया ब्राह्मणेनेष्टदेवतापूजां कारयति । स ब्राह्मणः पूजां कृत्वा क्षत्रियाया धनमेषिष्यति ॥८॥ सती क्त्रिया । इष्टाया देवतायाः पूजां ।  Die gute Kṣatriyā lässt einen Brahmanen ihre persönliche Gottheit verehren. Wenn er die Verehrungszeremonie vollzogen hat, wird der Brahmanin von der Kṣatriyā Geld wünschen. ब्राह्मण इष्टदेवतापूजां करोति ।

धनं जेतुं महाक्षत्रियो योधव्याघ्रैर्व्रतानि चारयिष्यति ॥९॥ महान्क्षत्रियः । व्याघ्रैरिव योधैः । Um Reichtümer zu erobern, wird der große Kṣatriya die tigergleichen Kämpfer Gelübde halten lassen. योधव्याघ्रा व्रतानि चरिष्यन्ति ।

पापाद्मोक्षार्थेन सुगत आर्यजनानार्यसत्यानि बोधयति ॥१०॥ मोक्षस्यार्थेन । सूष्टु गतः । आर्यान्जनान् । आर्याणि सत्यानि । Um sie vom Übel zu befreien, lässt Buddha edle Menschen die edlen Wahrheiten erkennen. आर्यजना आर्यसत्यानि बुध्यन्ते ।


Abb.:
गर्भगृहे देवीप्रतिमा दर्श्यते
Birla Mandir Jaipur = बिर्ला मन्दिर, जयपुर
[Bildquelle: digitaura. -- http://www.flickr.com/photos/digitaura/262342685/. -- Zugriff am 2008-12-29. --  NamensnennungKeine kommerzielle NutzungKeine BearbeitungCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)] 


Übersetzungsübung zur Wiederholung Lektion 29


Übersetzen Sie wortgetreu in gutes Deutsch und lernen Sie die Sanskrittexte auswendig:

1. Definition von अविद्या :

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥योगसूत्र २.५॥

Erklärung: आत्मसु = Lok. sg. zu आत्मन् m. "Seele ; das Absolute, insofern es im Individuum verwirklicht wird"

Unwissen bedeutet, dass man Unbeständiges, Unreines, Leidvolles und Nicht-Absolutes als beständig, rein, freudvoll bzw. absolut ansieht.

2. कौटिलीयार्थशास्त्र 1.4. über den rechten Gebrauch des दण्ड :

तीक्ष्णदण्डो भूतानामुद्वेजनीयो भवति ।८। मृदुदण्डः परिभूयते ।९। यथार्हदण्डः पूज्यते ।१०। सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति ।११। दुष्प्रणीतः कामक्रोधाभ्यामवज्ञानाद्वा वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहस्थान् ।१२। अप्रणीतस्तु मात्स्यन्यायमुद्भावयति ।१३। बलीयानबलं हि ग्रसते दण्डधराभावे ।१४। स तेन गुप्तः प्रभवतीति ।१५।

चतुर्वर्णाश्रमो लोको
राज्ञा दण्डेन पालितः ।
स्वधर्मकर्माभिरतो
वर्तते स्वेषु वर्त्मसु ॥१६॥

Vor einem zu strengen Regiment müssen die Wesen schaudern. Ein lasches Regiment wird verachtet. Ein gerade richtiges Regiment wird verehrt. Ein weise geführtes Regiment fördert bei den Untertanen Recht, Gewinn und Lust. Ein wegen Lust und Hass oder Verachtung schlecht geführtes Regiment erzürnt selbst in den Wald zurückgezogene Alte und Wandersasketen, um wieviel mehr Hausväter. Nicht ausgeübtes Regiment bewirkt ein Verhalten wie Fische. Wenn niemand da ist, der das Regiment aufrecht erhält, verschlingt nämlich der Stärkere den Schwachen. Wenn der Schwache vom Regimentsinhaber behütet wird, gedeiht er.

Die Welt mit ihren vier Ständen und Lebensstadien
Wird vom König durch das Regiment beschützt:
Froh über die Tätigkeit nach eigenem Recht und eigener Sitte
Bewegt sie sich auf ihren eigenen Bahnen.
     

Erklärungen:

।८। उद्वेजनीय ३ "etwas (jemand), vor dem man schaudern muss"

।११। विज्ञात ३ "erkannt" ; n.: Erkennen

।११। योजयति (Kaus. zu युज्) "anschirren, verbinden mit, vereinigen mit"

।१२। कामक्रोधाभ्याम् : Instr., Dat. Abl., Dual mask. von कामक्रोध (Dualdvandva)

।१२। किमङ्ग "um wieviel mehr"

।१४। बलीयान् : Nom. sg. mask. zu बलीयस् ३ "stärker"

।१६। चतुर् "vier" als Vorderglied eines Kompositums

राज्ञा Instr. sg. mask. zu राजन् m. "König"

स्वेषु : Lok. plur. mask. / neutr. zu स्व ३ "eigen (mein, dein, sein usw.)"

वर्त्मसु : Lok. plur neutr. zu वर्त्मन् n. "Bahn, Gleis, Pfad"


Abb.:
चतुर्वर्णाश्रमो लोको
राज्ञा दण्डेन पालितः ।
स्वधर्मकर्माभिरतो
वर्तते स्वेषु वर्त्मसु ॥१६॥
Dr. Raman Singh = ड. रमण सिंग, seit 2003 Chief Minister (मुख्यमंत्री) von Chhatisgarh छत्तीसगढ़ =
छत्तीसगढ़
[Bildquelle:
Amita Sharma. -- http://www.flickr.com/photos/hindibhasha/2593298459/in/set-72157605709733141/. -- Zugriff am 2008-12-29. -- NamensnennungCreative Commons Lizenz (Namensnennung)]


Übung Lektion 30


A) Wandeln Sie folgende Verbalformen in die in Person, Zahl und Genus verbi entsprechende Optativformen um:

  1. ह्रियते ह्रियेत
  2. ध्नन्ति हन्युर्
  3. स्मरति स्मरेत्
  4. स्थापयन्ति
  5. स्तौति स्तुयात्
  6. सर्ज्यते सर्ज्येत
  7. सुन्वन्ति सुनुयुर्
  8. सिञ्चति सिञ्चेत्
  9. शृणोति शृणुयात्
  10. शक्नुवन्ति शक्नुयुर्
  11. वर्तन्ते वर्तेरन्
  12. वेशयन्ति वेशयेयुर्
  13. वस्ते वसीत
  14. उष्यते उष्येत
  15. वाद्यते वाद्येत
  16. उच्यते उच्येत
  17. लम्भ्यते लम्भ्येत
  18. रक्षयन्ति रक्षयेयुर्
  19. युध्यते युध्येत
  20. इज्यते इज्येत
  21. म्रियते म्रियेत
  22. मुञ्चन्ति मुञ्चेयुर्
  23. मन्यन्ते मन्येरन्
  24. भवति भवेत्
  25. भजन्ति भजेयुर्
  26. ब्रवीति ब्रूयात्
  27. बुध्यते बुध्येत
  28. पृच्छन्ति पृच्छेयुर्
  29. पुनाति पुनीयात्
  30. पाति पायात्
  31. पीयते पीयेत
  32. पद्यते पद्येत
  33. पतति पतेत्
  34. पाचयन्ति पाचयेयुर्
  35. नृत्यन्ति नृत्येयुर्
  36. नीयते नीयेत
  37. द्विषते द्विषीरन्
  38. पश्यन्ति पशेयुर्
  39. दोग्धि दुह्यात्
  40. दुष्यति दुष्येत्
  41. देशयन्ति देशयेयुर्
  42. दहति दहेत्
  43. तनुते तन्वीत
  44. जानाति जानीयात्
  45. जानते जानीरन्
  46. जयन्ति जयेयुर्
  47. जायन्ते जायेरन्
  48. चोर्यते चोर्येत
  49. चारयति चारयेत्
  50. गच्छन्ति गच्छेयुर्
  51. खाद्यते खाद्येत
  52. क्रीणीते क्रीणीत
  53. क्रियते क्रियेत
  54. कोपयति कोपयेत्
  55. कामयते कामयेत
  56. इच्छति ईच्छेत्
  57. आययन्ति आययेयुर्
  58. आस्यते आस्येत
  59. आप्नुवते आप्नुवीरन्
  60. अस्यते अस्येत
  61. सन्ति स्युर्
  62. अश्नुते अश्नुवीत
  63. अर्हति अर्हेत्
  64. अदन्ति अद्युर्
  65. अध्यापयन्ति अध्यापयेयुर्

B) Überrsetzen Sie die folgenden Sätze und lösen Sie die Komposita auf Sanskrit auf:

जना आर्यसत्यानि जानीयुरिति सुगतेनार्याणां सुखाय जना धर्मं ज्ञाप्यन्ते ॥१॥ आर्याणि सत्यानि । Buddha hat den Menschen zum Heil der Edlen seine Lehre verkündet, damit sie die edlen Wahrheiten erkennen.

ये नरा देवान्न यजेरन्व्रतानि च न चरेयुरनृतं च वदेयुरधर्मं च कुर्युस्ते स्सुखं नाप्नुयुर्मृत्वा च नरकं पतेयुः ॥२॥ Menschen, der den Göttern nicht opfern, keine Gelübde halten, lügen und Unrecht tun, die werden nicht glücklich und fallen nach ihrem Tod in eine Hölle.

ज्ञातिरागच्छेतितीष्ट्वार्यपुत्रो ज्ञातिं दासमाययति ॥३॥ आर्यः पुत्रः । आर्याणां पुत्रः । Der edle Sohn will, dass seine Verwandten kommen, und lässt einen Diener die Verwandten holen.

अन्नलोभाद्दुःखं जायेतेति प्राप्तज्ञानः सुफलानि नाश्नाति ॥४॥ अन्नस्य लोभात् । प्राप्तं ज्ञानं येन स । Zur Einsicht gelangt, dass aus Fressgier Leid entsteht, isst er die guten Früchte nicht,

क्रयेण च विक्रयेण च वैश्या जीवेयुरिति वैश्यधर्मः । एवं सति वैश्यपुत्राः क्रीणन्ति विक्रीणते च ॥५॥ वैश्यानां पुत्राः । Pflicht der Vaiśyas ist es, von Kauf und Verkauf zu leben. Deshalb kaufen und erkaufen Vaiśyas.

कृतपापो नरश्चेन्नरके पापात्पूतः स्यात्पुनर्भवं गच्छेत् ॥६॥ कृतं पापं येन सः । पुनर्भवतीति पुनर्भवः । Wenn ein Übeltäter in einer Hölle von seiner Schlechtigkeit gereinigt ist, wird er wiedergeboren.

ब्राह्मणपुत्रा वेदाध्यायांश्च स्मृत्यध्यायांश्च पुनः पुनरधीयीरन्नित्यार्यधर्मः ॥७॥ ब्राह्मणानां पुत्राः । वेदानामध्यायांश्च स्मृतीनामध्यायांश्च । आर्याणां धर्मः । Pflicht der Edlen ist, dass Brahmanensöhne die Lehrabschnitte der Veden und der Überlieferung immer wieder studieren. 

यो ब्राह्मणः शूद्रां कामयेत स सद्ब्राह्मणो न स्यात् । सद्ब्राह्मणो हि ब्राह्मणीं कामयेत ॥८॥ सन्ब्राह्मणः । Ein Brahmane der eine Śūdra liebt ist kein guter Brahmane, denn ein guter Brahmane liebt eine Brahmanin.

सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् ।
प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥९॥ ॥मनुस्मृति ४.१३८॥

Man sage Wahrheiten die angenehm sind,
Unangenehme Wahrheiten sage man nicht,
Nicht sage man angenehme Unwahrheiten,
Dies ist das ewige Gesetz.
 


Abb.: श्रीमोहनभोपेन रावणहस्तो वाद्यते
Mohan Bhopa spielt Ravanahatha, Mewar = मेवाड़
[Bildquelle: aameducation. -- http://www.flickr.com/photos/9836216@N06/933464497/. -- Zugriff am 2008-12-29. -- NamensnennungKeine kommerzielle NutzungKeine BearbeitungCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)] 
 


Wiederholungsübung zur Formenlehre Lektion 30


Bestimmen und übersetzen Sie folgende Wortformen:

  1. भारे Lok. sg. m. auf der Last
  2. अध्ययनम् Nom./Akk.sg.n Studium
  3. वस्तुतस् in Wirklichkeit
  4. वस्त्राणि Nom.Akk.pl.n. Kleider
  5. प्रतिमया Instr.sg.f. durch ein Bildnis
  6. आचाराय Dat.sg.m. dem Verhalten
  7. आचार्यैः Instr.pl.m. durch Lehrer
  8. अश्वेषु Lok.pl.m. auf Pferden
  9. ताम् Akk.sg.f. diese
  10. वृत्त्यै Dat.sg.f. dem Benehmen, der Lebensweise
  11. चरितस्य Gen.sg.n. des Lebenslaufs
  12. अर्हता Instr.sg.m. Durch den vollkommen Erlösten
  13. शक्तीः Akk.pl.f. den Kräften
  14. कामम् Adv. nach Belieben
  15. भिक्षवे Dat.sg.m. dem Mönch
  16. भगवद्गीतायाम् Lok.sg.m. in der Bhagavadgītā
  17. भगवति lok.sg.m.n. im Ehrwürdigen
  18. भक्त्याः Abl.Gen.sg.fem. aus Liebe, der Liebe
  19. स्थानात् Abl.sg.n. aus dem Ort
  20. स्थित्या Instr.sg.f. durch die Festsetzung
  21. मात्रायै Dat.sg.f. dem Maß
  22. प्रभृतौ Lok.sg.f. zu Beginn
  23. हस्तेन Inst.sg.m. durch die Hand
  24. आदेः Abl.Gen.sg.m. von Anfang an, des Anfangs
  25. दिष्टिम् Akk.sg.f. die Anweisung
  26. रुद्रः Nom.sg.m. Rudra
  27. मृत्यौ Lok.sg.m. im Tod
  28. मृतिः Nom.sg.f. der Tod
  29. द्विजातये Dat.sg.m.f. dem Zweimalgeborenen, der Zweimalgeborenen
  30. जातिभिः Insr.pl.f. durch die Geburten
  31. व्वाघ्रान् Akk.pl.m. den Tigern
  32. पूजाः Nom.Akk.pl.f. die Verehrungen
  33. शत्रोः Abl.Gen.sg.m. vom Feind, des Feindes
  34. उक्तिभ्यः Dat.Abl.pl.f. den Aussprüchen, von den Aussprüchen
  35. महान्ति Nom.Akk.pl.n. die großen
  36. महति Lok.sg.m.n. im großen
  37. सा Nom.sg.f. sie, diese
  38. तस्यै Dat.sg.f. ihr
  39. तस्मिन् Lok.sg.m. darinnen
  40. सते Dat.sg.m.n. dem seienden/wahren/guten


Abb.:
भक्त्याः
Hare Krishna devotees perform a parade in Florida, USA in 2008
[Bildquelle: Tim Ross / Wikipedia. Public domain]


Zu den Lösungen der Übungen Lektion 31 - 35