बालसंस्कृतम्
Sanskrit für Kinder
Sanskrit for Children

तिरग्जनाः =  Vierfüßige Tiere = Quadrupeds


von Alois Payer

mailto:payer@payer.de 


Zitierweise | cite as:

Payer, Alois <1944 - >:  बालसंस्कृतम् = Sanskrit für Kinder = Sanskrit for Children. -- तिरग्जनाः =  Vierfüßige Tiere = Quadrupeds. -- Fassung vom 2010-04-09. --  URL: http://www.payer.de/balasamskrtam/tiere01.htm

Erstmals hier publiziert: 2010-04-09

Überarbeitungen:

Anlass: आनन्दस्य प्रथमं जन्मदिनम्

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit von Tüpfli's Global Village Library


आनन्दाय (*२००९-०४-०९) सस्नेहम्


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


तिरग्जनाः =  Vierfüßige Tiere = Quadrupeds


किम् इदम् ? को यम् ? केयम् (= का इयम्) ?



[Bildquelle: Wikipedia / US Fish and Wildlife Service. Public domain]

को यम् ? अयं व्याग्रः । अयं शार्दूलः ॥



[Bildquelle: Jochen Ackermann / Wikipedia. GNU FDLicense]

को यम् ? अयं सिंहः । अयं केसरी ॥


[Bildquelle: Adrian Pingstone / Wikipedia. Public domain]

केयम् (= का इयम्) ? इयं सिंही ॥



[Bildquelle: Wikipedia. Public domain]

को यम् ? अयं वराहः । अयं दंष्ट्री ॥


 
[Bildquelle: J. Ollé / Wikipedia. GNU FDLicense]

को यम् ? अयं कपिः । अयं वानरः ॥



[Bildquelle: Petra Karstedt / Wikipedia. -- Creative Commons Lizenz (Namensnennung, share alike)]

 को यम् ? अयमृक्षः (अयं ऋक्षः) । अयं भल्लूकः ॥



[Bildquelle: Ltshears / Wikipedia. -- Creative Commons Lizenz (Namensnennung)]
को यम् ? अयं खड्गः । अयं गण्डकः ॥



Goldschakal = Golden Jackal
[Bildquelle: Felagund / Wikipedia. GNU FDLicense]
को
यम् ? अयं शृगालः । अयं फेरवः ॥



[Bildquelle: Payer]
को यम् ? अयं मार्जारः । अयं बिडालः । अयमोतुः (अयं ओतुः) । अयं Deixerl नाम मार्जारः ॥

अतो स्य Gumpi नाम भ्राता :


[Bildquelle: Payer]

को यम् ? अयं Gumpi नाम बिडालः । स Deixerl-मार्जारस्य भ्राता ॥


[Bildquelle: Payer]

काविमौ (कौ इमौ) ? इमौ Deixerl च Gumpi च मार्जारौ । तौ भ्रातरौ ॥