बालसंस्कृतम्
Sanskrit für Kinder
Sanskrit for Children

पतंगाः = Vögel = Birds


von Alois Payer

mailto:payer@payer.de 


Zitierweise | cite as:

Payer, Alois <1944 - >:  बालसंस्कृतम् = Sanskrit für Kinder = Sanskrit for Children. -- पतंगाः = Vögel = Birds. -- Fassung vom 2010-06-23. --  URL: http://www.payer.de/balasamskrtam/voegel01.htm  

Erstmals hier publiziert: 2010-06-23

Überarbeitungen:

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit von Tüpfli's Global Village Library


आनन्दाय (*२००९-०४-०९) सस्नेहम्


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


पतंगाः = Vögel = Birds



[Source: -=KuBa=-. -- http://www.flickr.com/photos/qbakozak/4557700558/. -- Accessed on 2010-06-22. -- Creative Commons License (by, no commercial use, share alike)]

एते बहवः पतंगा वा वयसा वा विहगा वा खगा वाण्डजा [वा + अण्डजा] वा । ते किं कुर्वन्ति । ते पतन्ति । उद्पतन्ति ॥

पतंगो पि वयस इति विहग इति खग इत्य् अण्डज इत्य् उच्यते ॥


पतंगाः किं शक्नुवन्ति । पतंगाः पतितुं शक्नुवन्ति ॥

अयं पतंगः पतति । अयं पतंगः काकः । स काकः पतति ॥

[Source: Heavenhated. -- http://www.flickr.com/photos/godvivek/431163359/. -- Accessed 2010-06-22. -- Creative Commons License (by, no commercial use, no derivatives)]



(Krähen, crows, Corvus splendens)
[Source: Lip Kee. -- http://www.flickr.com/photos/lipkee/2329284384/. -- Accessed 2010-06-22. -- Creative Commons License (by, share alike)]

इमौ कौ । इमौ द्वौ काकौ । इमौ द्वौ वायसौ । काकः कश्चित् पतंगविशेशः ॥



[Source: J.M.Garg / Wikipedia. -- GNU FDLicense]

इमानि काकस्याण्डानि (= काकस्य अण्डानि) । तानि कुत्र वर्तन्ते । तानि नीडे वर्तन्ते । स काकनीडः । अण्डात् पतंगा जयन्ते । तस्माद् अण्डजा इत्य् उच्यन्ते ॥



(Mynas, Beos, Gracula religiosa)
(Source: Wikipedia - no author named. -- GNU FDLicense)

ते द्वे सारिके (एका सारिकैका [=  सारिका + एका] सरिका च) । सारिका मनुष्यवद् वदिदुं शक्नोति । सारिका भारतवर्षे मैना इत्य् अप्य् उच्यते ॥



Pfau - Peacock - Pavo cristatus

[Source: Mskadu. -- http://www.flickr.com/photos/mskadu/9373974/. -- Accessed on 2010-06-23. -- Creative Commons License (by, no commercial use, share alike)]

अयं मयूरः । सो पि बर्हीति [बर्हिन् ; बर्ही + इति] वा शिखीति [शिखिन् ; शिखी + इति्] वोच्यते [वा + उच्यते] । स मयूरो वृक्षे सीदति ॥



[Source: Tarique Sani. -- http://www.flickr.com/photos/tariquesani/3768751504/. -- Accessed on 2010-06-23. -- Creative Commons License (by, no commercial use, share alike)]

अयमपि [अयम् अपि] मयूरः । स नृत्यति । इदं मयूरनृत्यम् ॥



[Source: jinterwas. -- http://www.flickr.com/photos/jinterwas/3862324699/. -- Accesssed on 2010-06-23. -- Creative Commons License (by)] 

एषा मयूरी । सा मयूरस्य स्त्री । मयूरी न नृत्यति ॥



Papageien - Parrots

[Source: Hi Pandian. -- http://www.flickr.com/photos/pandian/203622298/. -- Accessed on 2010. -- Creative Commons License (by, no commercial use)]

एतौ द्वौ शुकौ । इदं शुकद्वयम् । शुका वदितुं शक्नुवन्ति । ते मनुष्यान् अनुवदन्ति । शुकस्य स्त्री शुकी ॥