Manusmṛti

 Kapitel 2

6. Vers 159 - 174


übersetzt und kommentiert von Alois Payer

mailto:payer@payer.de


Zitierweise | cite as:

Payer, Alois <1944 - >: Manusmṛti. --  Kapitel 2. -- 5. Vers 159 - 174. -- Fassung vom 2008-10-31. --  http://www.payer.de/manu/manu02159.htm             

Erstmals publiziert:

Überarbeitungen:

Anlass: Lehrveranstaltung HS 2008

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit  von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.


Die Verse sind, wenn nichts anderes vermerkt ist, im Versmaß Śloka abgefasst.

Definition des Śloka in einem Śloka:

śloke ṣaṣṭhaṃ guru jñeyaṃ
sarvatra laghu pañcamam |
dvicatuṣpādayor hrasvaṃ
saptamaṃ dīrgham anyayoḥ |
"Im Śloka ist die sechste Silbe eines Pāda schwer, die fünfte in allen Pādas leicht
Die siebte Silbe ist im zweiten und vierten Pāda kurz, lang in den beiden anderen."

Das metrische Schema ist also:

 ̽  ̽  ̽  ̽ ˘ˉˉ ̽ 
 ̽  ̽  ̽  ̽ ˘ˉ˘ ̽ 

 
̽  ̽  ̽  ̽ ˘ˉˉ ̽ 
 
̽  ̽  ̽  ̽ ˘ˉ˘ ̽

Zur Metrik siehe:

Payer, Alois <1944 - >: Einführung in die Exegese von Sanskrittexten : Skript.  -- Kap. 8: Die eigentliche Exegese, Teil II: Zu einzelnen Fragestellungen synchronen Verstehens. -- Anhang B: Zur Metrik von Sanskrittexten. -- URL: http://www.payer.de/exegese/exeg08b.htm

ahiṃsayaiva bhūtānāṃ kāryaṃ śreyo 'nuśāsanam |
vāk caiva madhurā ślakṣṇā prayojyā dharmam icchatā | 159 |
yasya vāṅganasī śuddhe samyaggupte ca sarvadā |
sa vai sarvam avāpnoti vedāntopagataṃ phalam | 160 |
nāruṃtudaḥ syād ārto 'pi na paradrohakarmadhīḥ |
yayāsyodvijate vācā nālokyāṃ tām udīrayet | 161 |
sammānād brāhmaṇo nityam udvijeta viṣād iva |
amṛtasyeva cākāṅkṣed avamānasya sarvadā | 162 |
sukhaṃ hy avamataḥ śete sukhaṃ ca pratibudhyate |
sukhaṃ carati loke 'sminn avamantā vinaśyati | 163 |
anena kramayogena saṃskṛtātmā dvijaḥ śanaiḥ |
gurau vasan sañcinuyād brahmādhigamikaṃ tapaḥ | 164 |
tapoviśeṣair vividhair vrataiś ca vidhicoditaiḥ |
vedaḥ kṛtsno 'dhigantavyaḥ sarahasyo dvijanmanā | 165 |
vedam eva sadābhyasyet tapas tapsyan dvijottamaḥ |
vedābhyāso hi viprasya tapaḥ param ihocyate | 166 |
ā haiva sa nakhāgrebhyaḥ paramaṃ tapyate tapaḥ |
yaḥ sragvy api dvijo 'dhīte svādhyāyaṃ śaktito 'nvaham | 167 |
yo 'nadhītya dvijo vedam anyatra kurute śramam |
sa jīvann eva śūdratvam āśu gacchati sānvayaḥ | 168 |
mātur agre 'dhijananaṃ dvitīyaṃ mauñjibandhane |
tṛtīyaṃ yajñadīkṣāyāṃ dvijasya śruticodanāt | 169 |
tatra yad brahmajanmāsya mauñjībandhanacihnitam |
tatrāsya mātā sāvitrī pitā tv ācārya ucyate | 170 |
vedapradānād ācāryaṃ pitaraṃ paricakṣate |
na hy asmin yujyate karma kiñ cid ā mauñjibandhanāt | 171 |
nābhivyāhārayed brahma svadhāninayanād ṛte |
śūdreṇa hi samas tāvad yāvad vede na jāyate | 172 |
kṛtopanayanasyāsya vratādeśanam iṣyate |
brahmaṇo grahaṇaṃ caiva krameṇa vidhipūrvakam | 173 |
yady asya vihitaṃ carma yat sūtraṃ yā ca mekhalā |
yo daṇḍo yac ca vasanaṃ tat tad asya vrateṣv api | 174 |