Sanskritkurs

59. Lektion 59


von Alois Payer

mailto:payer@payer.de 


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- 59. Lektion 59. -- Fassung vom 2009-03-05. --  URL: http://www.payer.de/sanskritkurs/lektion59.htm                                                            

Erstmals hier publiziert: 2009-03-05

Überarbeitungen:

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Lektion 59


Übersicht



1. Die Sekundärendungen und Imperativendungen des Dual (द्विवचनम्)


  परस्मैपदम् आत्मनेपदम्
  sekundär Imperativ  (लोट्) sekundär thematisch sekundär athematisch
Optativ (विधिलिङ्)
Imperativ (लोट्)
1. तृतीयः -va -āva -vahi -āvahai
2. मध्यमः -tam

-tām

-īthām -āthām -īthām / āthām
3. प्रथमः -ītām -ātām -ītām / -ātām

2. Der Dual thematischer Präsensklassen: Optativ (विधिलिङ्), Imperfekt (लङ्), Imperativ (लोट्)


Vor -va und -vahi wird der Themavokal -a- durch -ā- ersetzt.


2.1. Erste Präsensklasse (भ्वादिगणः)


भू 1P "werden, sein"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः भवेव <भवेवहि>
2. मध्यमः भवेतम् <भवेयाथाम्>
3. प्रथमः भवेताम् <भवेयाताम्>

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अभवाव <अभवावहि>
2. मध्यमः अभवतम् <अभवेथाम्>
3. प्रथमः अभवताम् <भभवेताम्>

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः भवाव <भवावहै>
2. मध्यमः भवतम् <भवेथाम्>
3. प्रथमः भवताम् <भवेताम्>

2.2. Vierte Präsensklasse (दिवादिगणः)


नृत् 4P "tanzen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः नृत्येव <नृत्येवहि>
2. मध्यमः नृत्येतम् <नृत्येयाथाम्>
3. प्रथमः नृत्येताम् <नृत्येयाताम्>

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अनृत्याव <अनृत्यावहि>
2. मध्यमः अनृत्यतम् <अनृत्येथाम्>
3. प्रथमः अनृत्यताम् नृत्येताम्>

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः नृत्याव <नृत्यावहै>
2. मध्यमः नृत्यतम् <नृत्येथाम्>
3. प्रथमः नृत्यताम् <नृत्येताम्>

2.3. Sechste Präsensklasse (तुदादिगणः)


तुद् 6U "stoßen, schlagen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः तुदेव तुदेवहि
2. मध्यमः तुदेतम् तुदेयाथाम्
3. प्रथमः तुदेताम् तुदेयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अतुदाव अतुदावहि
2. मध्यमः अतुदतम् अतुदेथाम्
3. प्रथमः अतुदताम् अतुदेताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः तुदाव तुदावहै
2. मध्यमः तुदतम् तुदेथाम्
3. प्रथमः तुदताम् तुदेताम्

2.4. Zehnte Präsensklasse (चुरादिगणः) und Kausative (णिजन्त)


चुर् 10U "stehlen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः चोरयेव चोरयेवहि
2. मध्यमः चोरयेतम् चोरयेयाथाम्
3. प्रथमः चोरयेताम् चोरयेयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अचोरयाव अचोरयावहि
2. मध्यमः अचोरयतम् अचोरयेथाम्
3. प्रथमः अचोरयताम् अचोरयेताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः चोरयाव चोरयावहै
2. मध्यमः चोरयतम् चोरयेथाम्
3. प्रथमः चोरयताम् चोरयेताम्

2.5. Der Passiv (Suffix -यक्)


तुद् 6U "stoßen, schlagen"

Optativ (विधिलिङ्)

1. तृतीयः तुद्येवहि
2. मध्यमः तुद्येयाथाम्
3. प्रथमः तुद्येयाताम्

Imperfekt (लङ्)

1. तृतीयः अतुद्यावहि
2. मध्यमः अतुद्येथाम्
3. प्रथमः अतुद्येताम्

Imperativ (लोट्)

1. तृतीयः तुद्यावहै
2. मध्यमः तुद्येथाम्
3. प्रथमः तुद्येताम्

3. Der Dual athematischer Präsensklassen: Optativ (विधिलिङ्), Imperfekt (लङ्), Imperativ (लोट्)


3.1. Zweite Präsensklasse (अदादिगणः)


द्विष् 2U "hassen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः द्विष्याव द्विषीवहि
2. मध्यमः द्विष्यातम् द्विषीयाथाम्
3. प्रथमः द्विष्याताम् द्विषीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अद्विष्व अद्विष्वहि
2. मध्यमः अद्विष्टम् अद्विषाथाम्
3. प्रथमः अद्विष्टाम् अद्विषाताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः द्वेषाव द्वेषावहै
2. मध्यमः द्विष्टम् द्विषाथाम्
3. प्रथमः द्विष्टाम् द्विषाताम्

दुह् 2U "melken"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः दुह्याव दुहीवहि
2. मध्यमः दुह्यातम् दुहीयाथाम्
3. प्रथमः दुह्याताम् दुहीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अदुह्व अदुह्वहि
2. मध्यमः अदुग्धम् अदुहाथाम्
3. प्रथमः अदुग्धाम् अदुहाताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः दोहाव दोहावहै
2. मध्यमः दुग्धम् दुहाथाम्
3. प्रथमः दुग्धाम् दुहाताम्

इ 2P "gehen"

Optativ (विधिलिङ्)

  परस्मैपदम्
1. तृतीयः इयाव
2. मध्यमः इयातम्
3. प्रथमः इयाताम्

Imperfekt (लङ्)

  परस्मैपदम्
1. तृतीयः ऐव
2. मध्यमः ऐतम्
3. प्रथमः ऐताम्

Imperativ (लोट्)

  परस्मैपदम्
1. तृतीयः अयाव
2. मध्यमः इतम्
3. प्रथमः इताम्

इ + अधि 2Ā "studieren"

Optativ (विधिलिङ्)

  आत्मनेपदम्
1. तृतीयः अधीयीवहि
2. मध्यमः अधीयीयाथाम्
3. प्रथमः अधीयीयाताम्

Imperfekt (लङ्)

  आत्मनेपदम्
1. तृतीयः अध्यैवहि
2. मध्यमः अध्यैयाथाम्
3. प्रथमः अध्यैयाताम्

Imperativ (लोट्)

  आत्मनेपदम्
1. तृतीयः अध्यैयावहै
2. मध्यमः अधीयाथाम्
3. प्रथमः अधीयाताम्

हन् 2P "erschlagen"

Optativ (विधिलिङ्)

  परस्मैपदम्
1. तृतीयः हन्याव
2. मध्यमः हन्यातम्
3. प्रथमः हन्याताम्

Imperfekt (लङ्)

  परस्मैपदम्
1. तृतीयः अहन्व
2. मध्यमः अहतम्
*a-hn-tam
3. प्रथमः अहताम्

Imperativ (लोट्)

  परस्मैपदम्
1. तृतीयः हनाव
2. मध्यमः हतम्
3. प्रथमः हताम्

अस् 2P "sein"

Optativ (विधिलिङ्)

  परस्मैपदम्
1. तृतीयः स्याव
2. मध्यमः स्यातम्
3. प्रथमः स्याताम्

Imperfekt (लङ्)

  परस्मैपदम्
1. तृतीयः आस्व
2. मध्यमः आस्तम्
3. प्रथमः आस्ताम्

Imperativ (लोट्)

  परस्मैपदम्
1. तृतीयः असाव
2. मध्यमः स्तम्
3. प्रथमः स्ताम्

3.2. Dritte Präsensklasse (जुहोत्यादिगणः)


हु 3P "ins Opferfeuer gießen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः जुहुयाव <जुह्वीवहि>
2. मध्यमः जुहुयातम् <जुह्वीयाथाम्>
3. प्रथमः जुहुयाताम् <जुह्वीयाताम्>

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अजुहुव <अजुहुवहि>
2. मध्यमः अजुहुतम् <अजुह्वाथाम्>
3. प्रथमः अजुहुताम् <अजुह्वाताम्>

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः जुहवाव <जुहवावहै>
2. मध्यमः जुहुतम् <जुह्वाथाम्>
3. प्रथमः जुहुताम् <जुह्वाताम्>

धा 3U "setzen, legen, stellen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः दध्याव दधीवहि
2. मध्यमः दध्यातम् दधीयाथाम्
3. प्रथमः दध्याताम् दधीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अदध्व अदध्वहि
2. मध्यमः अधत्तम् अदधाथाम्
3. प्रथमः अधत्ताम् अदधाताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः दधाव दधावहै
da-dhā + āvahai
2. मध्यमः धत्तम् दधाथाम्
3. प्रथमः धत्ताम् दधाताम्

3.3. Fünfte Präsensklasse (स्वादिगणः)


सु 5U "auspressen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः सुनुयाव सुन्वीवहि
2. मध्यमः सुनुयातम् सुन्वीयाथाम्
3. प्रथमः सुनुयाताम् सुन्वीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः असुनुव / असुन्व असुनुवहि / असुन्वहि
2. मध्यमः असुनुतम् असुन्वाथाम्
3. प्रथमः असुनुताम् असुन्वाताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः सुनवाव सुनवावहै
2. मध्यमः सुनुतम् सुन्वाथाम्
3. प्रथमः सुनुताम् सुन्वाताम्

3.4. Achte Präsensklasse (तनादिगणः)


तन् 8U "aufspannen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः तनुयाव तन्वीवहि
2. मध्यमः तनुयातम् तन्वीयाथाम्
3. प्रथमः तनुयाताम् तन्वीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अतनुव / अतन्व अतनुवहि / अतन्वहि
2. मध्यमः अतनुतम् अतन्वाथाम्
3. प्रथमः अतनुताम् अतन्वताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः तनवाव तनवावहै
2. मध्यमः तनुतम् तन्वाथाम्
3. प्रथमः तनुताम् तन्वाताम्

कृ 8U "tun, machen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः कुर्याव कुर्वीवहि
2. मध्यमः कुर्यातम् कुर्वीयाथाम्
3. प्रथमः कुर्याताम् कुर्वीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अकुर्व अकुर्वहि
2. मध्यमः अकुरुतम् अकुर्वाथाम्
3. प्रथमः अकुरुताम् अकुर्वाताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः करवाव करवावहै
2. मध्यमः कुरुतम् कुर्वाथाम्
3. प्रथमः कुरुताम् कुर्वाताम्

3.5. Siebte Präsensklasse (रुधादिगणः)


रुध् 7U "stoppen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः रुन्ध्याव रुन्धीवहि
2. मध्यमः रुन्ध्यातम् रुन्धीयाथाम्
3. प्रथमः रुन्ध्याताम् रुन्धीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अरुन्ध्व अरुन्ध्वहि
2. मध्यमः अरुन्द्धम् अरुन्धाथाम्
3. प्रथमः अरुन्द्धाम् अरुन्धाताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः रुणधाव रुणधावहै
2. मध्यमः रुन्द्धम् रुन्धाथाम्
3. प्रथमः रुन्द्धाम् रुन्धाताम्

युज् 7U "anschirren"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः युञ्ज्याव युञ्जीवहि
2. मध्यमः युञ्ज्यातम् युञ्जीयाथाम्
3. प्रथमः युञ्ज्याताम् युञ्जीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अयुञ्ज्व युञ्ज्वहि
2. मध्यमः अयुङ्क्तम् अयुञ्जाथाम्
3. प्रथमः अयुङ्क्ताम् युञ्जाताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः युनजाव युनजावहै
2. मध्यमः युङ्क्तम् युञ्जाथाम्
3. प्रथमः युङ्क्ताम् युञ्जाताम्

3.6. Neunte Präsensklasse (क्र्यादिगणः)


क्री 9U "kaufen"

Optativ (विधिलिङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः क्रीणीयाव क्रीणीवहि
krī + n + ī + vahi
2. मध्यमः क्रीणीयातम् क्रीणीयाथाम्
3. प्रथमः क्रीणीयाताम् क्रीणीयाताम्

Imperfekt (लङ्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अक्रीणीव अक्रीणीवहि
2. मध्यमः अक्रीणीतम् अक्रीणाथाम्
3. प्रथमः अक्रीणीताम् अक्रीणाताम्

Imperativ (लोट्)

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः क्रीणाव क्रीणावहै
2. मध्यमः क्रीणीतम् क्रीणाथाम्
3. प्रथमः क्रीणीताम् क्रीणाताम्

4. Dual (द्विवचनम्) Aorist (लुङ्)


4.1. Wurzelaorist


पा 1P "trinken"

  परस्मैपदम्
1. तृतीयः अपाव
2. मध्यमः अपातम्
3. प्रथमः अपाताम्

4.2. a-Aorist


सिच् 6U "beträufeln"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः असिचाव असिचावहि
2. मध्यमः असिचतम् असिचेथाम्
3. प्रथमः असिचताम् असिचेताम्

4.3. Reduplizierter Aorist


श्रि 1U "sich begeben zu"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अशिश्रियाव अशिश्रियावहि
2. मध्यमः अशिश्रियतम् अशिश्रियेथाम्
3. प्रथमः शिश्रियताम् अशिश्रियेताम्

4.4. s-Aorist


नी 1U "führen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अनैष्व अनेष्वहि
2. मध्यमः अनैष्टम् अनेषाथाम्
3. प्रथमः अनैष्टाम् अनेषाताम्

तुद् 6U "stoßen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अतौत्स्व अतुत्स्वहि
2. मध्यमः अतौत्तम्
a-taut+s+tam
अतुत्साथाम्
3. प्रथमः अतौत्ताम् अतित्साताम्

4.5. iṣ-Aorist


पू 9U "reinigen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः अपाविष अपविष्वहि
2. मध्यमः अपाविष्टम् अपविषाथाम्
3. प्रथमः पाविष्टाम् अपविषाताम्

5. Aorist (लुङ्) 6: siṣ-Aorist (nur P)


Den siṣ-Aorist bilden im P alle Wurzeln auf -ā, -e, -o, -ai, die nicht auf den 1.,2. oder 3. Aorist beschränkt sind, sowie einige weitere Wurzeln, u.a. नम्, यम्, रम्. Im Ā bilden alle diese Wurzeln den s-Aorist.

Bildung:

Augment + hochstufige Wurzel + s + i + ṣ + athematische Sekundärendung (wie iṣ-Aorist)

Stammbildungssuffix + Endungen  des siṣ-Aorist lauten also:

  परस्मैपदम्
  एकवचनम् द्विवचनम् बहुवचनम्
1. तृतीयः -siṣam -siṣva -siṣma
2. द्वितीयः -sīs -siṣṭam -siṣṭa
3. प्रथमः -sīt -siṣṭām -siṣur

Paradigma:

या 2P "gehen"

  परस्मैपदम्
  एकवचनम् द्विवचनम् बहुवचनम्
1. तृतीयः अयासिषम् अयासिष्व अयासिष्म
2. द्वितीयः अयासीस् अयासिष्टम् अयासिष्ट
3. प्रथमः अयासीत् अयासिष्टाम् अयासिषुर्

6. Aorist (लुङ्) 7: sa-Aorist (thematischer s-Aorist)


Den sa-Aorist bilden die meisten अनिट्-Wurzeln, die auf -ś, -ṣ oder -h auslauten und an deren vorletzter Stelle i, u oder ṛ steht. Fakultative अनिट्-Wurzeln dieser Gestalt bilden wahlweise den sa-Aorist oder den iṣ-Aorist.

Bildung:

Augment + tiefstufige Wurzel + s + a + thematische Sekundärendung

Die 1.sg.2.3.du.Ā werden vom s-Aorist, d.h. athematisch gebildet.

Stammbildungssuffix + Endungen  des sa-Aorist lauten also:

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् द्विवचनम् बहुवचनम् एकवचनम् द्विवचनम् बहुवचनम्
1. तृतीयः -sam -sāva -sāma -si -sāvahī -sāmahi
2. द्वितीयः -sas -satam -sata -sathās -sāthām -sadhvam
3. प्रथमः -sat -satām -san -sata -sātām -santa

Paradigma:

दिश् 6U "zeigen"

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् द्विवचनम् बहुवचनम् एकवचनम् द्विवचनम् बहुवचनम्
1. तृतीयः अदिक्षम् अदिक्षाव अदिक्षाम अदिक्षि अदिक्षावहि अदिक्षामहि
2. द्वितीयः अदिक्षस् अदिक्षतम् अदिक्षत अदिक्षथास् अदिक्षाथाम् अदिक्षध्वम्
3. प्रथमः अदिक्षत् अदिक्षताम् अदिक्षन् अदिक्षत अदिक्षाताम् अदिक्षन्त
Besonderheiten:

Winige wurzeln auf -h (गुह्, दिह्, दुह्, लिह्) können im Ā die 2.3.sg.1.du.2.pl. wahlweise ohne -sa- bilden.

Paradigma:

दिह् 2U "bestreichen"

  आत्मनेपदम्
  एकवचनम् द्विवचनम् बहुवचनम्
1. तृतीयः अधिक्षि अधिक्षावहै /  अदिह्वहि अधिक्षामहि
2. द्वितीयः अधिक्षथास् / अधिग्धास् अधिक्षथाम् अधिक्षध्वम् / अधिग्ध्वम्
3. प्रथमः अधिक्षत / अदिग्ध अधिक्षताम् अधिक्षन्त

7. Übung


A) Übersetzen Sie den folgenden Text und bestimmen Sie alle darin vorkommenden Verbalformen.

Vorbemerkung:

Der folgende Text stammt aus dem भट्टिकाव्य ("Kunstgedicht des [Dichters] Bhaṭṭi"). Das भट्टिकाव्य erzählt in 22 Gesängen die Geschichte von राम, belegt aber gleichzeitig die Regeln der Grammatik und Poetik durch Beispiele.

Das Gedicht hat vier Abschnitte:

  1. Gesang 1-5: vermischte Regeln
  2. Gesang 6-9: Hauptregeln von Pāṇinis Grammatik
  3. Gesang 10-13: die wichtigsten poetischen Schmuckmittel
  4. Gesang 14-22: Gebrauch der Tempora und Modi

Das भट्टिकाव्य ist in der Zeit zwischen 495 und 641 n. Chr. entstanden.


Abb.: रावणः
[Bildquelle: Henryart/Wikipedia. Public domain]

Der folgende Abschnitt ist der Beginn des 15. Gesangs, der dem Aorist gewidmet ist. रावण, der Dämonenkönig, der dem राम dessen Frau सीता geraubt hat, schickt nach seinem Bruder कुम्भकर्ण ("Topfohr"), der als Strafe für seine Übeltaten in einer Art Dauerschlaf liegt.


Abb.: कुम्भकर्णः
Kecak-Tanz, Bali (Indonesien)
[Bildquelle: Flying Pharmacist / Wikipedia. Creative Commons Lizenz (Namensnennung, share alike)]

Übersetzungshilfe: Vers 6: दिदृक्षते = Desiderativ zu दृश्

Text aus: Otto Böhtlingk: Sanskrit-Chrestomathie S. 127f.


Zu Lektion 60