Sanskritkurs

Lösung der Übungen

Übungen Lektion 16 - 20


von Alois Payer

mailto:payer@payer.de


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- Lösung der Übungen. -- Übungen Lektion 16 - 20.  -- Fassung vom 2008-12-23. --  URL: http://www.payer.de/sanskritkurs/uebung16.htm                  

Erstmals hier publiziert: 2008-12-23

Überarbeitungen:

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit  von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Übung Lektion 16


A) Wandeln sie folgende Ausdrücke in Tatpuruṣa um und übersetzen Sie sie:

१. देवस्य पुरुषः । देवपुरुषः

२. गुणवती ब्राह्मणी । गुणवद्ब्राह्मणी

३. सत्यवान्ब्राह्मणः । सत्यवद्ब्राह्मणः

४. पशुमन्तो जनाः । पशुमज्जनाः

५. सुखवान्वैश्यायाः पुत्रः ।

६.  सुखवत्या वैश्यायाः पुत्रः । सुखवद्वैश्यापुत्रः

७. कवेरुक्त्याः सत्यम् । कव्युक्तिसत्यम्

८. शिवेन रक्षिता बाला । शिवरक्षितबाला

९. रामेण पीतं जलम् । रामपीतजलम्

१०. फलवांल्लाभः । फलवद्लाभः

११. इष्टाया देवतायाः पूजा । इष्टदेवतापूजा

१२. देवानां स्तुतिः । देवस्तुतिः

B) Lösen Sie in folgenden Sätzen alle Komposita in Sanskrit auf, bilden Sie so Sätze mit flektierten Nomina und übersetzen Sie:

१. पुण्यवद्वैश्यपुत्रो देवेन्द्रलोकं गच्छति । पुण्यवान्वैश्यस्य पुत्रो देवानामिन्द्रस्य लोकं गच्छति । पुण्यवतो वैश्यस्य पुत्रो देवानामिन्द्रस्य लोकं गच्छति । ... देवानामिन्द्राणां लोकं गच्छति । Der verdienstvolle Sohn eines Vaiśya kommt in den Himmel des Götterfürsten. Der Sohn eines verdienstvollen Vaiśya kommt in den Himmel des Götterfürsten. ... kommt in den Himmel der Götterfürsten.

२. पुण्यकरणं स्वर्गमार्गः । पुण्यस्य करणं स्वर्गस्य मार्गः । पुण्यानां करणं स्वर्गं मार्गः । Tun von Verdienstlichem ist der Weg zum Himmel.

३. न साधुः पशुवन्नरधेनुलोभः । न साधुः पशुवतो नरस्य धेनूनां लोभः । ... धेनोर्लोभः । न साधुः पशुवतां नराणां धेनूनां लोभः । Die Gier des an Vieh reichen Mannes nach Kühen / nach einer / der Kuh ist nicht gut.  Die Gier von an Vieh reichen Männern nach Kühen ist nicht gut.

४. न पशुयज्ञैर्नराः स्वर्गं गच्छन्ति । धर्मयज्ञैस्तु स्वर्गसुखमाप्नुवन्ति । न पशूनां यज्ञैर्नराः स्वर्गं गच्छन्ति । धर्मस्य यज्ञैस्तु स्वर्गस्य / स्वर्गानां सुखमाप्नुवन्ति । Mit Tieropfern kommen Menschen nicht in den Himmel.  Mit (unblutigen) Opfern der Gerechtigkeit aber erreichen sie himmlisches Glück.

५. द्विजदासा इति शूद्रा उच्यन्ते । द्विजानां दासा इति शूद्रा उच्यन्ते । Śūdras nennt man Sklaven der Zweimalgeborenen.

६. बालब्राह्मणपुत्राः सत्यवन्नरं शृण्वन्ति । बा्ला ब्राह्मणानां पुत्राः स्त्यवन्तं नरं शृण्वन्ति । Die jungen Brahmanenöhne hören auf den wahrhaftigen Mann.

७. बलवत्क्षत्रिया धनवच्छत्रुनगरं जयन्ति । बलवन्तः क्षत्रिया धनवतां शत्रूनां नगरं जयन्ति । बलवन्तः क्षत्रिया धनवच्छ्त्रूनां नगरं जयन्ति । Die mächtigen Kṣatriyas besiegen die Stadt der reichen Feinde. Die mächtigen Kṣatriyas besiegen die reiche Stadt der Feinde.

८. ऋष्युक्त्या सत्यमुच्यते । ऋषीणामुक्त्या सत्यमुच्यते । ऋषेरुक्त्या सत्यमुच्यते । Das Wort der vedischen Weisen sagt die Wahrheit. Das Wort des vedischen Weisen sagt die Wahrheit.

९. बलवद्योधा ब्राह्मणग्रामं गताः । बलवन्तो योधा ब्राह्मणानां / ब्राह्मणस्य ग्रामं गताः । Die starken Krieger sind ins Brahmanendorf / Dorf des Brahmanen gegangen.

१०. पुण्यवद्वैश्येष्टवेवतापूजां करोति । पुन्यवतो वैश्यस्येष्टाया देवतायाः पूजां करोति । पुन्यवती वैश्येष्ताया देवतायाः पूजां करोति । Er verehrt die persönliche Gottheit des verdienstvollen Vaiśya / der verdienstvollen Vaiśyafrau. Die verdienstvolle Vaiśyafrau verehrt ihre persönliche Gottheit.


Abb.:
न पशुयज्ञैर्नराः स्वर्गं गच्छन्ति
Dakshinkali = दक्षिनाकाली, Nepal = नेपाल
[Bildquelle:
Mathew Knott. -- http://www.flickr.com/photos/mknott/1394930047/. -- Zugriff am 2008-12-22. -- NamensnennungKeine kommerzielle NutzungWeitergabe unter gleichen BedingungenCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)] 


Wiederholungsübung Lektion 16


A) Bilden Sie alle bisher gelernten Kasus zu folgenden Wörtern als Beispiele für die bisher gelernten Deklinationsklassen.

Lernen Sie die Deklinationsmuster nach diesen Beispielen auswendig!!!

१. नर m.

  Singular Plural
1. Nom. नरस् नरास्
2. Akk. नरम् नरान्
3. Instr. नरेण नरैस्
6. Gen. नरस्य नराणाम्

२. फल n.

  Singular Plural
1. Nom. फलम् फलानि
2. Akk. फलम् फलानि
3. Instr. फलेन फलैस्
6. Gen. फलस्य फलानाम्

३. क्षत्रिया f.

  Singular Plural
1. Nom. क्षत्रिया क्षत्रियास्
2. Akk. क्षत्रियाम् क्षत्रियास्
3. Instr. क्षत्रियया क्षत्रियाभिस्
6. Gen. क्षत्रियायास् क्षत्रियाणाम्

४. अरि m.

  Singular Plural
1. Nom. अरिस् अरयस्
2. Akk. अरिम् अरीन्
3. Instr. अरिणा अरिभिस्
6. Gen. अरेस् अरीणाम्

५. मति f.

  Singular Plural
1. Nom. मतिस् मतयस्
2. Akk. मतिम् मतीस्
3. Instr. मत्या मतिभिस्
6. Gen. मतेस्
मत्यास्
मतीनाम्

६. गुरु m.

  Singular Plural
1. Nom. गुरुस् गुरवस्
2. Akk. गुरुम् गुरून्
3. Instr. गुरुणा गुरुभिस्
6. Gen. गुरोस् गुरूणाम्

७. धेनु f.

  Singular Plural
1. Nom. धेनुस् धेनवस्
2. Akk. धेनुम् धेनूस्
3. Instr. धेन्वा धेनुभिस्
6. Gen. धेनोस्
धेन्वास्
धेनूनाम्

८. देवी f.

  Singular Plural
1. Nom. देवी देव्यस्
2. Akk. देवीम् देवीस्
3. Instr. देव्या देवीभिस्
6. Gen. देव्यास् देवीनाम्

९. गुणवन्त् m.

  Singular Plural
1. Nom. गुणवान् गुणवन्तस्
2. Akk. गुणवन्तम् गुणवतस्
3. Instr. गुणवता गुणवद्भिस्
6. Gen. गुणवतस् गुण्वताम्

गुणवन्त् n.

  Singular Plural
1. Nom. गुणवत् गुणवन्ति
2. Akk. गूनवत् गुणवन्ति
3. Instr. गुणवता गुणवद्भिस्
6. Gen. गुणवतस् गुण्वताम्

गुणवती f. dekliniert wie देवी

१०. किम्  m., n., f.

  Singular Plural
  Maskulinum Neutrum Femininum Maskulinum Neutrum Femininum
1. Nom. कस् किम् का के कानि कास्
2. Akk. कम् किम् काम् कान् कानि कास्
3. Instr. केन कया कैस् काभिस्
6. Gen. कस्य कस्यास् केषाम् कासाम्

११. तद् m., n., f.

  Singular Plural
  Maskulinum Neutrum Femininum Maskulinum Neutrum Femininum
1. Nom.
सो
सः
तद् सा ते तानि तास्
2. Akk. तम् तद् ताम् तान् तानि तास्
3. Instr. तेन तया तैस् ताभिस्
6. Gen. तस्य तस्यास् तेषाम् तासाम्

१२. एतद् m., n., f.

  Singular Plural
  Maskulinum Neutrum Femininum Maskulinum Neutrum Femininum
1. Nom. एष
एषो
एषः
एतद् एषा एते एतानि एतास्
2. Akk. एतम्
एनम्
एतद्
एनद्
एताम्
एनाम्
एतान्
एनान्
एतानि
एनानि
एतास्
एनास्
3. Instr. एतेन
एनेन
एतया
एनया
तैस् ताभिस्
6. Gen. एतस्य तस्यास् तेषाम् तासाम्

१३. इदम् m., n., f.

  Singular Plural
  Maskulinum Neutrum Femininum Maskulinum Neutrum Femininum
1. Nom. अयम् इदम् इयम् इमे इमानि इमास्
2. Akk. इमम्
एनम्
इदम्
एनद्
इमाम्
एनाम्
इमान्
एनान्
इमानि
एनानि
इमास्
एनास्
3. Instr. अनेन
एनेन
अनया
एनया
एभिस् आभिस्
6. Gen. अस्य अस्यास् एषाम् आसाम्

B) Übersetzen Sie und lösen Sie alle Komposita in Sanskrit auf:

१. योगश्चित्तवृत्तिनिरोधः ॥योगसूत्र १.२॥ योगश्चित्तस्य वृत्तेर्निरोधः / वृत्तीनां निरोधः । Yoga ist das Stoppen der mentalen Tätigkeit / Tätigkeiten.

२. स्वधर्मो ब्राह्मणस्याध्ययनमध्यापनं यजनं याजनं दानं प्रतिग्रहश्च ॥५॥ Die spezifische Pflicht des Brahmanen ist: Vedastudium, Vedaunterricht, Opfern als Opferherr, Opfern in fremdem Auftrag, Geben an Brahmanen, Empfang von Gaben.

क्षत्रियस्याध्ययनं यजनं दानं शस्त्राजीवो भूतरक्षणं च ॥६॥ क्षत्रियस्याध्ययनं यजनं दानं शास्त्रेणाजीवो / शास्त्रस्याजीवो भूतानां रक्षणं च् । Die spezifische Pflicht eines Kṣatriya ist: Vedastudium, Opfern als Opferherr, Geben an Brahmanen, Lebensunterhalt durch das Schwert, Hüten der Lebewesen.

वैश्यस्याध्ययनं यजनं दानं कृषिपाशुपाल्ये वणिज्या च ॥७॥ वैश्यस्याध्ययनं यजनं दानं कृषिः पाशुपाल्यं च वणिज्या च । Die spezifische Pflicht eines Vaiśya ist: Vedastudium, Opfern als Opferherr, Geben an Brahmanen, Ackerbau und Viehhaltung, Handel.

शूद्रस्य द्विजातिशुश्रूषा वार्त्ता कारुकुशीलवकर्म च ॥८॥ शुड्रस्य द्विजातीनां शुश्रूषा वार्त्ता कारूणां कुशीलवानां च कर्म । Die spezifische Pflicht eines Śūdra ist gehorsamer Dienst an den Zweimalgeborenen, Wirtschaftstätigkeit und Tätigkeit als Handwerker und Schausteller.

सर्वेषामहिंसा सत्यं शौचमनसूयानृशंस्यं क्षमा च ॥१३॥ Pflicht aller ist: Gewaltlosigkeit, Wahrhaftigkeit, Reinheit, Nicht über sein Los murren, Freisein von Boshaftigkeit und geduldige Nachsicht.

(कौटिलीयार्थशास्त्र १.३.५-८, १३)

Erklärungen;

Satz 7: कृषिपाशुपाल्ये Dual, Nom. Akk.: Dvandva, das zwei "Sachen" bezeichnet

Satz 8: कर्म Nom., Akk. sg. Neutrum zu कर्मन् "Tat"

Satz 13: सर्वेषाम् Gen. pl. mask. zu सर्व "jeder, alle" (Pronomen, dekliniert nicht wie deva)

३. आन्वीक्षिकीत्रयीवार्त्तानां योगक्षेमसाधनो दण्डः, तस्य नीतिर्दण्डनीतिः ॥ कौटिलीयार्थशास्त्र १.४.३ ॥ आन्वीक्षिक्याः त्रय्याः वार्त्ताया योगस्य क्षेमस्य च साधनो दण्डः, तस्य नीतिर्दण्डनीतिः । Der Prügel bewirkt Erwerb und sicheren Besitz von Philosophie, Vedististik und Ökonomie. Die Führung des Prügels ist Politik.


Abb.:
योगश्चित्तवृत्तिनिरोधः
[Bildquelle:
Roshnii. -- http://www.flickr.com/photos/roshnii/110087684/. -- Zugriff am 2008-12-22. -- NamensnennungKeine kommerzielle NutzungWeitergabe unter gleichen BedingungenCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)] 



Übung 1 Lektion 17


A) Setzen Sie in folgenden Sätzen das Verb ein und übersetzen Sie:

१. ब्राह्मनो नृतं न ... (ब्रू । वच् । वद्) । ब्रवीति । वक्ति । वदति । Ein Brahmane spricht keine Unwahrheit.

२. क्षत्रियो जनान् ... (पा । रक्ष्) । पाति । रक्षति । Ein Kṣatriya hütet die Leute.

३. बलवद्योधो द्विजारीन् ... (जि । हन् । युध्) । द्विजारीञ्जयति । द्विजारीन्हन्ति । युध्यते । Der mächtige Kämpfer besiegt / tötet / bekämpft die Feinde der Zweimalgeborenen.

४. ब्राह्मणकविर्लोकेश्वरम् ... (स्तु । यज्) । स्तौति । स्तुते । यजते । यजति । Der brahmanische Dichter preist den HERRN der Welt. ... opfert als Opferherr / in fremdem Auftrag dem HERRN der Welt

५. अग्निर्यज्ञान्नम् ... (अद् । दह्) । अत्ति । दहति । Das Feuer verzehrt / verbrennt die Speise

६. बालवैश्यो धेनुम् ... (दुह् । रक्ष् । पा) । दोग्धि । दुग्धे । रक्षति । पाति । Der junge Vaiṣya melkt / hütet die Kuh.

७. द्विजदासो मृगमार्गेण ब्राह्मणग्रामम् ... (गम् । इ । पद्) । गच्छति । एति । पद्यते । Ein Diener der Zweimalgeborenen geht auf dem Wildwechsel ind Brahmanendorf.

८. द्विजदासः शूद्रस् ... (अस् २ । भू) । द्विजदासः शूद्रो स्ति । ... शूद्रो भवति । Ein Śūdra ist Knecht der Zweimalgeborenen.

९. बालब्राह्मणी ... (रुद् । आस् । मृ) । रोदिति । बालब्राह्मण्याते । म्रियते । Die kleine Brahmanin weint / sitzt / stirbt.

१०. साधुजनो धर्मम् ... (द्विष् । न कृ) । द्वेष्टि । द्विष्टे । न करोति । न कुरुते ।Eine Gute Person hasst das Unrecht. ... tut kein Unrecht.

B) Setzen Sie in den in A) gebildeten Sätzen Agens und Verb in den Plural

१. ब्राह्मनो नृतं न ... (ब्रू । वच् । वद्) । ब्राह्मणा अनृतण् न ब्रुवन्ति । plur. von वच् kommt nicht vor । वदन्ति

२. क्षत्रियो जनान् ... (पा । रक्ष्) । क्षत्रिया जनान्पान्ति । रक्षन्ति ।

३. बलवद्योधो द्विजारीन् ... (जि । हन् । युध्) । बलवद्योधा द्विजारीञ्जयन्ति । ... द्विजारीन्घन्ति । युध्यन्ते ।

४. ब्राह्मणकविर्लोकेश्वरम् ... (स्तु । यज्) । ब्राह्मणकवयो लोकेश्वरं स्तुवन्ति । स्तुवते । यजन्ति । यजन्ते ।

५. अग्निर्यज्ञान्नम् ... (अद् । दह्) । अग्नयो यज्ञान्नमदन्ति । दहन्ति ।

६. बालवैश्यो धेनुम् ... (दुह् । रक्ष् । पा) । बालवैश्या धेनुं दुहन्ति । दुहते । रक्षन्ति । पान्ति ।

७. द्विजदासो मृगमार्गेण ब्राह्मणग्रामम् ... (गम् । इ । पद्) । द्विजदासा मृगमार्गेण ब्राह्मणग्रामं गच्छन्ति । यन्ति । पद्यन्ते ।

८. द्विजदासः शूद्रस् ... (अस् २ । भू) । द्विजदासाः शूद्राः सन्ति । ... शूद्रा भवन्ति ।

९. बालब्राह्मणी ... (रुद् । आस् । मृ) । बालब्राह्मण्या रुदन्ति । बालब्राह्मण्य आसते । बालब्राह्मण्यो म्रियन्ते ।

१०. साधुजनो धर्मम् ... (द्विष् । न कृ) । साधुजनो धर्मं द्विषन्ति । द्विषते । न कुर्वन्ति । न कुर्वते ।


Abb.: बालब्राह्मणी रोदिति
विद्यारम्भः
[Bildquelle: ToreaJade. -- http://www.flickr.com/photos/toreajade/52085380/. -- Zugriff am 2008-12-22. -- NamensnennungKeine kommerzielle NutzungWeitergabe unter gleichen BedingungenCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]  


Übung 2 Lektion 17


Übersetzen Sie folgende Verbformen und geben Sie die dazugehörige Wurzel an:

१. अदन्ति अद् 2P sie essen

२. सन्ति अस् 2P sie sind

३. आसते आस् 2Ā sie sitzen

४. यन्ति इ 2P sie gehen

५. इच्छति इष् 6P er wünscht

६. कुर्वते कृ 8U sie tun im eigenen Interesse

७. गच्छन्ति गम् 1P sie gehen

८. जायते जन् 4Ā er entsteht

९. जयति जि 1P er siegt

१०. तनोति तन् 8U er spannt auf

११. दहति दह् 1P er verbrennt

१२. दोग्धि दुह् 2U er melkt

१३. पश्यति दृश् 4P er sieht

१४. द्विष्टे द्विष् 2U er hasst

१५. नयन्ति नी 1U sie führen

१६. नृत्यति नृत् 4P er tanzt

१७. पद्यन्ते पद् 4Ā sie schreiten

१८. पिबति पा 1P er trinkt

१९. पान्ति पा 2P sie hüten

२०. पृच्छति प्रच्छ् 6P er fragt

२१. बुध्यन्ते बुध् 4Ā sie erwachen

२२. ब्रवीति ब्रू 2U er spricht

२३. भवन्ति भू 1P sie werden

२४. मन्यते मन् 4Ā er meint

२५. मुञ्चन्ति मुच् 6U sie befreien

२६. म्रियन्ते मृ 4Ā sie sterben

२७. यजते यज् 1U er opfert als Opferherr

२८. युध्यन्ते युध् 4Ā sie kämpfen

२९. रक्षति रक्ष् 1P er hütet

३०. रोदिति रुद् 2P er heult

३१. लभते लभ् 1Ā er erhält

३२. वक्ति वच् 2P er spricht

३३. वदति वद् 1P er spricht

३४. शृणोति श्रु 5P er hört

३५. स्तौति स्तु 2U er lobt

३६. स्मरति स्मृ 1P er vergegenwärtigt

३७. हन्ति हन् 2P er erschlägt

३८. अश्नुवते अश् 5Ā sie erreichen

३९. कुप्यते कुप् 4P es wird gezürnt

४० कर्षन्ति कृष् 6U sie ziehen

४१. उद्यते वद् 1P es wird gesagt

४२. सहन्ते सह् 1Ā sie ertragen

४३. सिच्यन्ते सिच् 6U sie werden beträufelt

४४. आप्नोति आप् 5P er erreicht

४५. जीव्यते जीव् 1P es wird gelebt

४६. दिश्यन्न्ते दिश् 6U sie werden gezeigt


Abb.:
शृणोति
Bangalore
[Bildquelle:
mattlogelin. -- http://www.flickr.com/photos/mattlogelin/401785290/. -- Zugriff am 2008-12-22. -- NamensnennungKeine kommerzielle NutzungCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]


Übung Lektion 18


A) Übersetzen Sie das सुभाषित am Beginn der Lektion.

नास्ति कामसमो व्याधिर्
नास्ति मोहसमो रिपुः ।
नास्ति क्रोधसमो वह्निर्
नास्ति ज्ञानसमं सुखम् ॥

Es gibt keine Krankheit wie die Liebe,
Es gibt keinen Betrüger und Feind wie die Verblendung,
Es gibt kein Feuer wie den Zorn,
Es gibt kein Glück wie die Erkenntnis.

B) Übersetzen Sie folgende Tatpuruṣa:

१. सुकर ३ leicht zu tun

२. सुकुल n. gute Familie

३. सुकृति f. gute Tat

४. अकरण n. Nichttun

५. दुरिष्ट n. böser Wunsch

६. दुरिष्टि f. fehlerhaftes Opfer

७. सुखादित 3 gut gekaut

८. दुष्कर 3 schwer zu tun

९. दुर्जय 3 schwer zu besiegen

१०. सुगत m. gut (durch die Wiedergeburten) Gegangener (= Buddha)

११. सुजन m. guter Mensch

१२. दुरुक्ति f. harte Rede

१३. दुरुपदेश m. schlechte Anweisung

१४. सुजात 3 wohlgeboren

१५. सुगुरु 3 sehr schwer

१६. अनाप्त 3 ungeeignet

१७. अनीति f. ungehöriges Benehmen

१८. अनीश्वरत्व n. nicht-HERR-sein

१९. सुदुःख n. großes Leid

२०. दुर्जन m. böser Mensch

२१. दुर्दग्ध 3 schlecht verbrannt

२२. अतिकृत 3 übertrieben

२३. सुपुत्र m. guter Sohn

२४. सुबुद्धि f. gute Einsicht

२५. दुष्पुत्र m. schlechter Sohn

२६. दुष्प्रणीत 3 schlecht ausgeführt

२७. सुमति f. Freundlichkeit

२८. दुर्लभ 3 schwer zu bekommen

२९. दुर्वच 3 schwer zu sagen

३०. दुर्वचन n. schlechte Rede

३१. अमृत n. Unsterblichkeit, Unsterblichkeitsspeise, Unsterblichkeitstrank


Abb.:
नास्ति कामसमो व्याधिः
Taj Mahal =
تاج محل
[Bildquelle: US-Air Force, Tech. Sgt. Keith Brown / Wikipedia. Public domain]


Wiederholungsübung Lektion 18


Bitte keine Hilfsmittel benutzen!

A) Lösen Sie folgende Komposita in Sanskrit auf und geben Sie Übersetzungsvorschläge:

१. अन्तगत 3 । अन्तं गतः । zu Ende gegangen, Grammatik: auslautend

२. क्षमाकर 3। क्षेमायाः करः । jemand der Geduldig ist, geduldiges Tun

३. क्षेमेन्द्र m.। क्षेमस्येन्द्रः । Herr der Ruhe / des Wohlergehens / Friedens

४. शस्त्रकोपनिरोध m. । शस्त्राणां कोपस्य निरोधः । शस्त्रस्य । शस्त्रेण । Stoppen des Zorns mit dem Schwert = Stoppen des Kampfes

५. सिंहसंहनन n.। सिंहस्य संहननम् । सिंहानां संहननम्। सिंहेन संहननम् । सिंहैः संहननम् । Töten eines / mehrerer Löwen, Töten durch einen / mehrere Löwen

६. अरिसिंह m. । सिंह इव अरिः । अरिरेव सिंहः । löwengleicher Feind

७. आहारनिद्राभय n. ।  आहारो निद्रा भयं च । Essen, Schlafen und Furcht

८. मृतिसाधनी f. । मृतेः साधनी । मृत्याः । मृतिम् । Tod bewirkende

९. कुलोपदेश m. । कुलस्योपदेशः । Familienname (Hinweis auf die Familie)

B) Übersetzen Sie unter Verwendung von Verben der 2. Präsensklasse:

1. Der Brahmane preist die Göttinnen. ब्राह्मणो देवीः स्तौति । स्तवीति ।

2. Die Helden gehen auf dem schwer begehbaren Weg ins Dorf der Arier. शूरा दुर्गमेण मार्गेणार्यग्रामं यन्ति ।

3. Die Hausmagd melkt die Kühe. गृहदासी धेनूर्दोग्धि

4. Die Feinde der Arier erschlagen die mächtigen Kṣatriyas. आर्यारयो बलवत्क्षत्रियान्घन्ति । आर्यशत्रवो ।

5. Ein Gespenst isst keine Früchte. भूतं फलानि नात्ति ।

6. So spricht der, der [den Weg durch die Wiedergeburten] gut gegangen ist zum Jünger. एवं सुगतः श्रावकं वक्ति । ब्रवीति । ब्रूते ।

C) Geben Sie in Sanskrit die Definition von Yoga auf zwei Weisen: einmal unter Verwendung eines Kompositums, einmal indem Sie das Kompositum auflösen.

योगश्चित्तवृत्तिनिरोधः । योगश्चित्तस्य वृत्तेर्निरोधः । वृत्तीनां निरोधः ।

D) Übersetzen Sie:

(धर्मः) सर्वेषामाहिंसा सत्यं शौचमनसूयानृशंस्यं क्षमा च ॥

Pflicht aller ist: Gewaltlosigkeit, Wahrhaftigkeit, Reinheit, Nicht über sein Los murren, Freisein von Boshaftigkeit und geduldige Nachsicht.


Abb.: दुर्गमो मार्गः
Uttarakhand =
उत्तराखण्ड
[Bildquelle: Peter Davis. -- http://www.flickr.com/photos/pediddle/327777627/. -- Zugriff am 2008-12-22. -- NamensnennungKeine kommerzielle NutzungKeine BearbeitungCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]


Übung Lektion 19


Übersetzen Sie ins Sanskrit:

1. Die Vaiśyafrau, deren Sohn gestorben ist, weint. यस्या वैश्यायाः पुत्रो मृतः सा रोदिति । यस्या वैश्यायाः पुत्रो मृतो रोदिति ।

2. Rāma opfert der Gottheit, die ihn behütet. या देवता रामं रक्षति तां यजते ।

3. Der Dichter preist den Kṣatriya, dessen Reichtum er begehrt. यस्य क्षत्रियस्य धनं लुभ्यति तं कविः सतुति ।

4. Feuer verbrennt das Haus des Mannes, der Agni nicht mit einem Opfer verehrt. यो नरो ग्निं न यजते तस्य गृहमग्निर्दहति ।

5. Der tigergleiche Mann erschlägt die Kṣatriya-Krieger, die Rāma besieget haben (Passiv). यैः क्षत्रिययोधै रामो जितस्तान्पुरुषव्याघ्रो हन्ति ॥


सुभाषितानि Lektion 19


Übersetzen Sie:

येन येन च वातेन
वारिदो वारि मुञ्चति ।
तेन तेन च वातेन
छत्रं वहति पण्डितः ॥१॥

Mit welchem Wind die Wolke Wasser lässt, mit dem Wind bewegt ein Gelehrter seinen Schirm.

Entspricht den deutschen Sprichwörtern:

Hinter dem Winde schifft der Kluge.

Je nach dem Winde dreht sich die Fahne.

Jeder fängt den Wind in seinem Segel.

यो धर्ममर्थं कामं च
यथाकालं निषेवते ।
धर्मार्थकामसंयोगं
सो
मुत्रेह च विन्दति ॥२॥

Wer zur rechten Zeit Religion, gewinnbringender Tätigkeit bzw. Liebe frönt, der findet auf dieser Welt und im Jenseits Gemeinschaft mit Religion, Gewinn und Liebe.

सा भार्या या प्रियं ब्रूते
स पुत्रो यस्तु जीवति ।
स जीवति गुणो यस्य
धर्मो यस्य स जीवति ॥३॥

Das ist seine Gattin, die Liebes spricht,
Das ist aber ein Sohn, der lebt,
Der lebt, der Tugend hat,
Wer Religion, Recht und Sitte hat, der lebt.

यस्यार्थास्तस्य मित्राणि
यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमांल्लोके
यस्यार्थाः स हि पण्डितः ॥४॥

Wer Wohlstand hat, der hat Freunde,
Wer Wohlstand hat, der hat Verwandte,
Wer Wohlstand hat, der ist in der Welt ein Mann,
Wer nämlich Wohlstand hat, der ist ein Gelehrter.


Abb.:
यस्यार्थास्तस्य मित्राणि
यस्यार्थास्तस्य बान्धवाः ।
यस्यार्थाः स पुमांल्लोके
यस्यार्थाः स हि पण्डितः ॥
"An 1895 group photograph of the eleven year old Krishnaraja Wadiyar IV (ನಾಲ್ವಡಿ ಕೃಷ್ಣರಾಜ ಒಡೆಯರು), ruler of the princely state of Mysore (ಮೈಸೂರು ಸಾಮ್ರಾಜ್ಯ) in South India, with his brothers and sisters."
[Bildquelle: Wikipedia. Public domain]


Übung 1 Lektion 20


Lösen Sie die folgenden Komposita als Bahuvrīhi und/oder Dvandva und/oder Tatpuruṣa auf alle Ihnen als möglich erscheinenden Arten in Sanskrit auf (Ausnahme: Komposita mit adverbiellem Vorderglied). Übersetzen Sie diese verschieden aufgelösten Komposita ins Deutsche, geben Sie Geschlecht, Fall und Zahl des Gesamtkompositums an.

  1. इन्द्रशत्रवः । इन्द्रस्य शत्रवः । इन्द्रः शत्रुर्येषां ते ।
  2. दुष्कुलायाः । दुष्टं कुलं यस्यास्तसाः ।
  3. जातिमात्रस्य । जातेर्मात्रस्य । जातिरेव मात्रं यस्य तस्य ।
  4. प्राप्तोदकाः । प्राप्तमुदकं यैस्ते । प्राप्तमुदकं याभिस्ताः ।
  5. सुनीतिभिः । शोभनाभिर्नीतिभिः । शोभना नीतिर्येषां तैः । शोभना नीतिर्यासां ताभिः ।
  6. मृतपुत्रः । मृतः पुत्रः । मृतः पुत्रो यस्य सः ।
  7. गतपुण्येन । गतेन पुण्येन । गतं पुण्यं यस्य तेन ।
  8. आर्यरूपम् । आर्यास्य रूपम् । आर्याणां रूपम् । आर्यं रूपम् । आर्यं रूपं यस्य तम् । तत् । आर्यानां रूपं रूपं यस्य तम् । तत् । आर्यस्य रूपं रूपं यस्य तम् । तत् । 
  9. मुक्तासनया । मुक्तमासनं यया तया ।
  10. तद्रूपः । तद्रूपं यस्य सः । तस्य रूपं यस्य सः ।
  11. कृतफलानाम् । कृतस्य फलानाम् । कृतानां फलानाम् । कृतं फलं यैस्तेषाम् । कृतं फलं याभिस्तासाम् । कृतानि फलानि ... ।
  12. व्याघ्रबलाः । व्याघ्रस्य बलं बलं येषां ते । व्याघ्रस्य बलं बलं यासां ताः ।
  13. प्राप्तकाला । प्राप्तः कालो यया सा ।
  14. सूरपुत्राम् । शूरः पुत्रो यस्यास्ताम् ।
  15. कृतभिषेखः । कृतो भिषेखः । कृतो भिषेखो यस्य सः । कृतो भिषेखो येन सः ।
  16. शूरबलान् । शूरस्य बलं बलं येषां तान् । शूराणां ... ।
  17. वीतमोहः । वीतो मोहः । वीतो मोहो यस्य सः ।
  18. द्ण्डहस्तस्य । दण्दस्यैव हस्तस्य । हस्ते दण्डो यस्य तस्य ।
  19. गतमात्रम् । गतं मात्रम् । गतं मात्रमेव यस्य तम् । तद् ।
  20. इन्द्रपुत्रा । इन्द्रः पुत्रो यस्याः सा । Mutter des Indra (= पृथिवी )
  21. तद्गुणाः । तस्य गुणाः । तेषां गुणाः । ते गुणाः । स गुनो येषां ते । ते गुणा येषां ते । तस्य गुणा येषां ते।  ... यासां ताः । ...
  22. उपल्ब्धसुखैः । उपल्ब्धैः सुखैः । उपलब्धस्य सुखैः । उपलब्धानां सुखैः । उपलब्धं सुखं यैस्तैः । उपलब्धानि सुखानि यैस्तैः ।
  23. प्राप्तप्रभावः । प्राप्तः प्रभावः । प्राप्तस्य प्रभावः । प्राप्तः प्रभावो येन सः ।
  24. तन्मात्राणि । तस्य मात्राणि । तन्मात्रम्येषां तानि ।
  25. प्रभूतरूपा । प्रभूतं रूपं यस्याः सा । von herausragender Gestalt
  26. कृतोपनयनाः । कृतमुपनयनं येषां ते ।
  27. विगतनयनम् । विगतं नयनम् । विगतं नयनं यस्य तम् । तत् । blind
  28. बुद्धमार्गेण । बुद्धस्य मार्गेण । बुद्धस्य मार्गो मार्यो यस्य तेन । बुद्धो मार्गो यस्य तेन ।
  29. विजयफलान् । विजयस्य फलानि येषां तान् ।
  30. दुर्गमः । schwer zu gehen
  31. समयकारः । समयस्य कारः । Treffen einer Abmachung, Verabredung
  32. सम्पन्नरूपाम् । सम्पन्नं रूपं यस्यास्ताम् । deren Gestalt vollkommen ist
  33. रूपसम्पन्नाम् । रूपेण सम्पन्नाम् । vollkommen an Gestalt
  34. अपुण्यानाम् । Nicht-Verdienstliches । न पुण्यं येषां तेषाम् । verdienstlos
  35. मृतगृहाणि । मृतस्य गृहाणि । मृतानां गृहाणि । Häuser des Verstorbenen ; Totenhäuser
  36. अजनस्य । menschenleer
  37. तद्देवतैः । सा देवता येषां तैः । ता देवता येषां तैः ।
  38. जातपुत्राः । जाताः पुत्राः । जाताः पुत्रा येषां ते । जाताः पुत्रा यासां ताः । जातः पुत्रो ... ।
  39. दुरन्ताभिः । übel endend, kaum endend
  40. भूतसर्गेण । भूतानां सर्गेण । भूतस्य सर्गेण ।
  41. मतिदर्शनम् । मतीनां दर्शनम् । Sehen der Gedanken
  42. मुक्तहस्ता । मुक्तं हस्तं यस्याः सा । offenhändig, freigebig
  43. तदन्तः । तस्यान्तः । सो ऽन्तः । सो ऽन्तो यस्य सः ।
  44. जातिमात्रम् । जातेर्मात्रम् । जातिरेव मात्रं यस्य तम् । तत् । nur der Geburt (Kaste) nach ohne Erfüllung der daraus folgenden Pflichten
  45. तज्जयेन । तस्य जयेन । तेन जयेन । स जयो यस्य तेन । तस्य जयो यस्य तेन ।
  46. लब्धधनानाम् । लब्धानां धनानाम् । लब्धं धनं येषां तेषाम् । यासां तासाम् ।
  47. सुदर्शः । gut zu sehen
  48. सकारणः । mit einer Ursache । eine gemeinsame Ursache habend
  49. तनादयः । तन् u.s.w. = 8. Präsensklasse
  50. जातमात्राम् । जातमेव मात्रं यस्यस्ताम् । eben entstanden
  51. दुर्जातयः । schlechte Geburten, von schlechter Geburt
  52. हतपुत्रः । हतः पुत्रः । हतः पुत्रो यस्य सः ।
  53. दुरासितम् । schlechte Art, zu sitzen
  54. इष्टदेवतया । इष्टया देवतया । इष्टा देवता यस्यास्तया ।
  55. कृतपुण्याभिः । कृतं पुण्यं याभिस्ताभिः । कृतानि पुण्यानि ... ।
  56. श्रुत्युदितम् । श्रुतेरुदितम् । श्रुत्योदितम् ।
  57. गतपापैः । गतैः पापैः । गतं पापं येषां तैः ।
  58. जितारिणा । जितेनारिणा । जितो रि येन तेन ।
  59. जातकोपा । जातः कोपो यस्याः सा ।
  60. जातिधर्मः । जातेर्धर्मः । जातीनां धर्मः ।
  61. तत्प्रभृतयः । तस्य प्रभृतयः । सा प्रभृतिर्येषां ते । सा प्रभृतिर्यासां ताः । das u.s.w., das und das Übrige
  62. सुदुर्जयः । sehr schwer zu besiegen, ein sehr schwerer Sieg
  63. जितक्रोधेन । जितेने क्रोधेन । जितः क्रोधो यस्य तेन ।
  64. दुरुपदेशम् । schwer beizubringen, schwierige Unterrichtung
  65. लब्धलाभा । लब्धो लाभो यया सा ।
  66. बुद्धदासः । दुद्धस्य दासः ।
  67. मुक्तबुद्धिः । मुक्ता बुद्धिः । मुक्तस्य बुद्धिः । मुक्ता बुद्धिर्यस्य सः । मुक्ता बुद्धिर्यस्याः सा ।
  68. यज्ञकालम् । यज्ञस्य कालम् । यज्ञस्य कालः कालो यस्य तम् । तत् ।
  69. जितशत्रून् । जितांश्छत्रून् । जितः शत्रुर्यैस्तान् । जिताः शत्रवो यैस्तान् ।
  70. शत्रुजितान् । शत्रुणा जितान् । शत्रुभिर्जितान् ।
  71. तत्फलः । तत्फलं यस्य सः । तस्य फलं यस्य सः ।
  72. सुगुणा । von guter Qualität
  73. जातक्रोधः । जातः क्रोधः । जातः क्रोधो यस्य सः ।
  74. दृष्टमात्रः । sobald er gesehen wurde
  75. भूतकालः । भुतः कालः ।  Vergangenheit
  76. सुनेत्राः । gute Augen habend, schönäugig
  77. तदादीनाम् । तासामादीनाम् । सादिर्येषां तेषाम् । सादिर्यासां तासाम् ।
  78. जातिस्मरणम् । जातीनां स्मरणम् । Erinnerung an frühere Geburten
  79. सफलम् । fruchtbar
  80. अकरुणस्य । mitleidlos
  81. सोढदुःखाः । सोढं दुःखं यैस्ते । ... याभिस्ताः ।


Abb.: सम्पन्नरूपा रूपसम्पन्ना
Sigiriya = සීගිරිය, Sri Lanka, 5. Jhdt
[Bildquelle: Dschen Reinecke / Wikipedia, GNU FDLicense]


Übung 2 Lektion 20


A) Übersetzen Sie und lösen Sie die Komposita in Sanskrit auf:

इन्द्रशत्र्वनार्या देवेन्द्रेण जीयन्ते ॥१॥ इन्द्रः शत्रुर्येषां ते नार्या देवानामिन्द्रेण जीयन्ते । इन्द्रस्य शत्रव एवानार्या ... ॥ Der Götterfürst besiegt die Nichtarier, die Feinde Indras sind / deren Feind Indra ist.

शूरबलक्षत्रिययोधः शूरपुत्रमिच्छति ॥२॥ शूरस्य बलं यस्य स क्षत्रिय एव योधः शूरमेव पुत्रमि्च्छति ॥ Der Kṣatriyakrieger mit der Kraft eines Helden wünscht sich einen Heldensohn.

सुदुर्गममार्गेण स्वर्गं गम्यते । सुगमस्तु नरकमार्गः ॥३॥ सुदुर्गमेण मार्गेण स्वर्गं गम्यते । सुगमस्तु नरकस्य मार्गः ॥ Auf einem sehr beschwerlichen Weg kommt man in einen Himmel. Der Weg zu einer Hölle ist aber einfach.

मृतपुत्रब्राह्मणी रोदिति ॥४॥ मृतः पुत्रो यस्याः सा ब्राह्मणी रोदिति ॥ Die Brahmanin, deren Sohn gestorben ist, weint.

वीतमोहब्राह्मणः सम्पन्नरूपामपि शूद्रां न लुभ्यति ॥५॥ वीतो मोहो यस्य स ब्राह्मणः सम्पन्नं रूपं यस्यास्तामपि शूद्रां न लुभ्यति ॥ Ein von Verblendung freier Brahmane begehrt keine Śūdrafrau, auch sie einen vollkommenen Körper hat. 

सुनीतिपुत्रः प्राप्तमतिदर्शनसाधुं गच्छति ॥६॥ शोभना नीतिर्यस्य स पुत्रः प्राप्तं मतेर्दर्शनं येन तं साधुं गच्छति ॥ Der artige Sohn geht zum Heiligen, der die Fähigkeit, Gedanken zu lesen, erworben hat.

प्राप्तप्रभावक्षत्रिया दृष्टमात्राञ्छत्रून्घ्नन्ति ॥७॥ प्राप्तः प्रभावो यैस्ते क्षत्रिया दृष्टं मात्रं येषां ताञ्छत्रून्घन्ति ॥ Die zur Macht gekommenen Kṣatriyas töten die Feinde sobald sie sie erblickt haben.

जितशत्रुयोधाः शत्रुजितान्मुञ्चन्ति ॥८॥ जितः शत्रुर्यैस्ते योधाः शत्रुणा जितान्मुञ्चन्ति । जिताः शत्रवो यैस्त्ते योधाः शत्रुभिर्जितान्मुञ्चन्ति ॥ Die Krieger, die den Feind / die Feinde besiegt hatten, befreien die vom Feind / von den Feinden Besiegten.

कृतोपनयनबालः शिवादिदेवपूजां करोति ॥९॥ कृतमुपनयनं यय्स स बालः शिव आदिर्येषां तेषां देवानां पुजां करोति ॥ Der in den Veda initiierte Knabe verehrt Śiva und die anderen Götter.

बुद्धगता दुःखादिसत्यानि शृण्वन्ति ॥१०॥ बुद्धं गता दुःखमादिर्येषां तानि सत्यानि शृण्वन्ति ॥ Die zu Buddha Gegangenen hören die Wahrheit vom Leiden und die anderen (edlen) Wahrheiten.

B) Übersetzen Sie unter Verwendung von Komposita ins Sanskrit:

1. Ein Kṣatriya, der den Stock nicht in der Hand hält, behütet das Volk nicht. अदण्डहस्तः क्षत्रियो न जनान्पाति । जनान्रक्षति ।

2. Kālidāsa und die übrigen Dichter sind die Lehrer im Sanskrit. संस्कृतगुरवः कालिदासादिक्वयः ।

3. Ein Kṣatriya hat seinen Lebensunterhalt durch Waffen. शस्त्राजीवः क्षत्रियः ।

4. Auch Śūdrafrauen haben als Dharma Gewaltlosigkeit, Wahrheit, Reinheit, Nicht-Murren, Nicht-Boshaftigkeit und Langmut. अहिंसासत्यशौचानसूयानृशंस्यक्षमाधर्माः शूद्रा अपि ॥


Abb.:
शस्त्राजीवः क्षत्रियः
Visakhapatnam =
విశాఖపట్టణం, Andhra Pradesh = ఆంధ్ర ప్రదేశ్, 18. Jhdt.
[Bildquelle:
unforth. -- http://www.flickr.com/photos/unforth/2687570872/. -- Zugriff am 2008-12-23. -- NamensnennungWeitergabe unter gleichen BedingungenCreative Commons Lizenz (Namensnennung, share alike)]


Übersetzungsübung Lektion 20


मैत्रीकरुणामुदितोपेक्षाणां सुखदुःखपुण्यापुण्यविषयाणां भावनतश्चित्तप्रसादनम् ॥योगसूत्र १.३३॥

Die Abklärung des Geistes geschieht durch die Entfaltung von freundlichem Wohlwollen, Mitgefühl, Mitfreude und Gleichmut, die Glück und Leid, Verdienstvolles und Nicht-Verdienstvolles als Objekt haben.

तपःस्वाध्यायेश्वरप्रणिधानानि क्रियायोगः ॥योगसूत्र २.१॥
समाधिभावनार्थः क्लेशतनूकरणार्थश्च ॥योगसूत्र २.२॥

Yoga der Tat ist Askese, Vedastudium und aufmerksamer Dienst am HERRN.
Er hat als Ziel die Entfaltung der Sammlung und die Schwächung der "Qualen"

Erklärung: die fünf "Qualen" (क्लेश) sind:

अविद्यास्मितारागद्वेषाभ्निवेशाः ॥योगसूत्र २.३॥ Unwissenheit, Ichbezogenheit, Gier, Hass und Anhänglichkeit an den Leib.

त्रिविधदुःखात्यन्तनिवृत्तिरत्यन्तपुरुषार्थः ॥सांख्यसूत्र १.१॥ (Zum Sāṃkhyasystem siehe Basham, Wonder S. 324f.)

Das höchste Ziel des Menschen ist, dass das dreifache Leid völlig verschwindet.

Erklärung: "dreifache Leid": das aus einem selbst entsteht, das von den Objekten herrührt, das von den Göttern kommt

Definition er Erlösung nach dem Nyāyasystem:

बाधनालक्षणं दुःखम् ॥न्यायसूत्र १.२१॥
तदत्यन्तविमोक्षो
पवर्गः ॥न्यायसूत्र १.२२॥

Leid ist durch Bedrängnis gekennzeichnet. Erlösung ist die völlige Befreiung davon.

Ausspruch der Materialisten nach dem सर्वदर्शनसंग्रह :

न स्वर्गो नापवर्गो वा नैवात्मा पारलौकिकः ।
नैव वर्णाश्रमादीनां क्रियाश्च फलदायिकाः ॥

Es gibt keinen Himmel, keine Erlösung, keine überweltliche Seele, es gibt auch keine fruchtbringenden Rituale und Tätigkeiten für Stände und Lebensstadien.

Ein सुभाषितम् :

देवानां करदा विप्रा
विप्राणां करदा नृपाः ।
नृपाणां करदा लोका
लोकानां करदा मही ॥

Brahmanen geben den Göttern Abgaben,
Den Brahmanen geben Könige Abgaben,
Den Königen geben die Leute Abgaben,
Den Leuten gibt die Erde Abgaben.

Über Besitzverhältnisse:

भार्या पुत्रश्च दासश्च
त्रय एवाधनाः स्मृताः ।
यत्ते समधिगच्छन्ति
यस्य ते तस्य तद्धनम् ॥मनुस्मृति ८.४१६॥

Gattin, Sohn und Leibeigener, diese drei sind der Überlieferung nach besitzlos. Was sie erwerben, ist besitz dessen, dem sie gehören.

Ein सुभाषितम् über weibliche Schönheit:

तनुमध्यं पृथुश्रोणि
रक्तौष्ठमसितेक्षणम् ।
नतनाभि वपुः स्त्रीणां
कं न हन्त्युन्नतस्तनम् ॥

In der Mitte schlank, an den Hüften breit, mit roten Lippen, schwarzen Augen, mit einem gebogenem Nabel und prallen Brüsten, welchen Mann erschlägt eine solch schöner Frauenkörper nicht?

Noch ein सुभाषितम् :

सन्ति पुत्राः सुबहवो
दरिद्राणामनिच्छताम् ।
नास्ति पुत्रः समृद्धानां
विचित्रं विधिचेष्टितम् ॥

Arme, die sie nicht wünschen, haben sehr viele Söhne, Reiche haben keinen einzigen Sohn. Seltsam ist der Lauf der Schöpfung.


Abb.:
सन्ति पुत्राः सुबहवो दरिद्राणाम्
[Bildquelle:
Sumanth K. Garakarajula. -- http://www.flickr.com/photos/photocracy1/2864368068/. -- Zugriff am 2008-12-23. -- NamensnennungKeine kommerzielle NutzungCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]


Lösung zu den Übungen Lektion 21 - 25