Sanskritkurs

Lösung der Übungen

Übungen Lektion 36 - 40


von Alois Payer

mailto:payer@payer.de


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- Lösung der Übungen. -- Übungen Lektion 36 - 40.  -- Fassung vom 2009-01-21. --  URL: http://www.payer.de/sanskritkurs/uebung36.htm                      

Erstmals hier publiziert: 2009-01-21

Überarbeitungen:

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit  von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Übung Lektion 36


A) Folgende Wurzeln haben sowohl redupliziertes wie periphrastisches Perfekt. Bilden Sie zu folgenden Formen die entsprechenden periphrastischen und reduplizierten Perfektformen:

  1. बिभ्रते । बभ्रिरे । बिभरां चक्रिरे । बिभरामासुर् । बुभरां बभूवुर्
  2. बिभ्यति । बिभ्युर् । बिभयां चक्रुर् । बिभयामासुर् । बिभयां बभूवुर्
  3. जुहोति । जुहाव । जुहवां चकार । जुहवामास । जुहवां बभूव
  4. वेत्ति । विवेद । विदां चकार । विदामास । विदां बभूव

B) Die Wurzel आस् "sitzen" hat periphrastisches Perfekt. Bilden sie dieses zu folgenden Formen:

  1. आस्ते । आसां चक्रे । आसामास । आसां बभूव
  2. आसते । आसां चक्रिरे । आसामासुर् । आसां बभूवुर्

C) Bilden Sie das entsprechende Perfekt zu folgenden Formen:

  1. जीयते । जिग्ये
  2. विदन्ति । विदुर् । विविदुर् । विदां चक्रुर् । विदामासुर् । विदां बभूवुर्
  3. विन्दति । विवेद
  4. त्याजयिष्यति । त्याजयां चकार । त्याजयामास । त्याजयां बभूव
  5. ऐक्षन्त । ईक्षां चक्रिरे । ईक्षां बभूवुर् । ईक्षामासुर्
  6. अगापयत् । गापयां चकार । गापयां बभूव । गापयामास
  7. अपद्यन्त । पेदिरे
  8. चिनोति (2 Formen) । चिकाय । चिचाय
  9. हन्ति । जघान
  10. प्रभविष्यन्ति । प्रबभूवुर्
  11. क्रामन्ति । चक्रमुर्
  12. प्राव्रजन् । प्रवव्रजुर्
  13. त्यक्ष्यति । तत्याज

D) Übersetzen Sie:

पुत्रे जाते सुगतः कुलं धनं च तत्याजागाराच्चानगर्यं प्रवव्राज । बुद्ध्यार्यसत्यानि प्रज्ञाय प्रज्ञया च दुःखान्मुक्तो मोक्तुकामार्यजनान्बोधयामासेति भिक्षव आहुः ॥१॥

Als ihm ein Sohn geboren war, verließ der Wegvollender Familie und Besitz und ging aus dem Heim in die Heimlosigkeit. Er erkannte mit seinem Verstand die Edlen Wahrheiten, wurde durch die Erkenntnis vom Leiden befreit und brachte die edlen Menschen, die Erlösung wünschten, zur Einsicht. All dies sagen die Mönche.

ब्राह्मणा महादेवयज्ञायाग्निं चिक्यिरे । ब्राह्मणेष्विन्द्रादिदेवान्स्तुवत्स्वग्निर्यज्ञान्नमाश । एवं यज्ञेन ब्राह्मणा महादेवैरादयां चक्रुस्तांश्च स्तोत्रानि श्रावयां बभूवुः ॥२॥

Die Brahmanen schichteten für das große Götteropfer ein Feuer auf. Während die Brahmanen Indra und die anderen Götter priesen, verzehrte das Opferfeuer die Speise. So gaben die Brahmanen durch das Opfer den großen Göttern zu Essen und ließen sie Lobeshymnen hören.

रक्षितधर्मक्षत्रिययोधा महानगरं जेतुकामाञ्छत्रून्विजिग्युर्न तु जघ्नुः ॥३॥

Die Kṣatriyakrieger, die das Recht hüteten, besiegten die Feinde, die die große Stadt erobern wollten, töteten sie aber nicht.

अधीतवेदद्विजो द्विजधर्मं वेद ॥४॥

Ein Zweimalgeborener, der den Veda studiert hat, kennt Recht und Sitte der Zweimalgeborenen.

विद्ययैव जीवितुं न शक्यते । य एवं विदुर्नाधीयीरन् ॥५॥

Von Wissenschaft kann man nicht leben. Wer das weiß, sollte nicht studieren.

स साधुर्दुर्जनपापलोभमतिमीक्षां चक्रे ॥६॥

Dieser Heilige sah das böse, gierige Herz der bösen Leute.

ब्राह्मणीभिः स्वान्नानि पेचिरे ॥७॥

Die Brahmaninnen haben feine Speisen gekocht.


Abb.:
विद्ययैव जीवितुं न शक्यते
Banaras Hindu University (BHU) = काशी हिन्दू विश्वविद्यालय
[Bildquelle: onbangladesh. -- http://www.flickr.com/photos/onbangladesh/2900792661/. -- Zugriff am 2009-01-20. -- Creative Commons Lizenz (Namensnennung,  krinr kommerzielle Nutzung)]


Übersetzungsübung Lektion 36


Übersetzen Sie:

1. महाभारत १३.७.२५-२६

येन प्रीणति पितरं
तेन प्रीतः प्रजापतिः ।
प्रीणति मातरं येन
पृथिवी तेन पूजिता ।
येन प्रीणात्युपाध्यायं
तेन स्याद्ब्रह्म पूजितम् ।
सर्वे तस्यादृता धर्मा
यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते
सर्वास्तस्याफलाः क्रियाः ॥

Womit man seinen Vater erfreut, damit wird der Schöpfer erfreut;
Womit man seine Mutter erfreut, damit wird die Erde verehrt;
Womit man den Lehrer erfreut, damit wird der Veda verehrt.
Wer diese drei achtet, der achtet alle Vorschriften,
Wer diese nicht achtet, von dem fruchten alle Rituale nichts.

2. मनुस्मृति ४.१५४ über der rechte Verhalten gegenüber Alten:

अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम् ।
कृताञ्जलिरुपासीत गच्छतः पृष्ठतो
ऽन्वियात्

Man begrüße Alte formgerecht, überlasse ihnen seinen Sitz und stehe bei ihnen mit gefalteten Händen. wenn ein Alter geht, gehe man hinter ihm.

3. मनुस्मृति २.९८: Wer ein जितेन्द्रिय ist:

श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥

Wenn ein Mann sich nicht freut oder verdrießt, wenn er hört, berührt, sieht, schmeckt oder richt, dann kann man wissen, dass er seine Sinne besiegt hat.

4. मनुस्मृति २.११० über rechte Verhalten eines Brahmanen:

नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥

Nicht soll er etwas sagen, wenn er nicht gefragt wird, auch nicht, wenn er in ungehöriger Weise gefragt wird.
Auch ein wissender Weiser soll sich in der Welt wie ein Dummkopf geben.


Abb.:
भुक्त्वा घ्रात्वा च न हृष्यति ग्लायति वा
Sikkim = सिक्किम
[Bildquelle: juicyrai. -- http://www.flickr.com/photos/wink/234707341/. -- Zugriff am 2009-01-20. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]


Wiederholungsübung zur Formenlehre Lektion 36


Bestimmen und übersetzen Sie folgende Wortformen auf alle möglichen Weisen:

(Auflösung ohne Anspruch auf Vollständigkeit!)

  1. नयति । नी  3.sg.P ; Part.Präs.Lok.sg.m.n.
  2. समस्कुर्वन् । सम्-कृ Imperf.3.pl.P
  3. स्यात् । अस् 2P Opt.3.sg.P
  4. यस्याम् । यद् Lok.sg.f.
  5. अधीयते । अधि-इ 2Ā 3.pl.Ā ; Pass.3.sg.
  6. प्रोचुः । प्र-वच् 2P Perf.3.pl.P
  7. समादधाति । सम्-आ-धा 3.pl.P ; Part.Präs.P.Nom.Akk.pl.n. ; Part.Präs.P.Lok.sg.m.n.
  8. हरेः । हरि "gelb" Abl.Gen.sg.m.
  9. हरे । हर Lok.sg.m.
  10. हरेत् । हृ 1U Opt.3.sg.P
  11. जह्रे । हृ 1U Perf.3.sg.Ā
  12. आक्रीणीत । आ-क्री 9U Impf.3.sg.Ā ; Opt.3.sg.Ā
  13. व्यक्रियत । वि-कृ 8U "verändern, schaffen ; durcheinander bringen" Impf.3.sg.Pass
  14. प्राजहुः । प्र-हा 3P Impf.3.pl.P
  15. प्रजहुः । प्र-हा 3P Perf.3.pl.P
  16. ददे । दा 3U Perf.3.sg.Ā
  17. दत्ते । दा 3U 3.sg.Ā ; PPP.Lok.sg.m.n.
  18. हिते । धा 3U PPP.Lok.sg.m.n. ; हित n. "Wohlergehen" Lok.sg.n.
  19. हीयते । हा 3P Pass.3.sg.
  20. जज्ञे । ज्ञा 9U und जन् 4Ā Perf.3.sg.Ā
  21. यज्ञे । यज्ञ m. Lok.sg.m.
  22. तेन । तद् Instr.sg.m.n.
  23. तेने । तन् 8U Perf.3.sg.Ā
  24. ततः । "darauf" ; तन् 8U PPP.Nom.sg.m.
  25. सतः । अस् 2P Part.Präs.P.Gen.Abl.sg.m.n. ; Part.Präs.P.Akk.pl.m.
  26. जगौ । गै 1P Perf.3.sg.P
  27. पशौ । पशु m. Lok.sg.m.
  28. मेने । मन् 4Ā Perf.3.sg.Ā
  29. माने । मान n. "das Messen", "der Stolz ..." Lok.sg.n.
  30. एतस्मात् । एतद् Abl.sg.m.n.
  31. तायेत । तन् 8U Pass.Opt.3.sg. (neben तन्येत)
  32. तया । तद् Instr.sg.f.
  33. लेभिरे । लभ् 1Ā Perf.3.pl.Ā
  34. ओषुः । आ-वस् 1P "beiwohnen = beischlafen" Perf.3.pl.P
  35. व्यानक् । वि-अञ्ज् 7P "offenbaren" Impf.3.sg.P
  36. युङ्क्ते । युज् 7U 3.sg.Ā
  37. r" Lok.sg.n.
  38. अपिपः । पॄ 3P Impf.3.
  39. युक्ते । युज् 7U PPP.Lok.sg.m.n.
  40. युगे । युग n. "Joch, Paasg.P
  41. अपिबत् । पा 1P "trinken" Impf.3.sg.P


Abb.: जगौ
Baul = বাউল mit Dotara = দোতারা, Shantikniketan = শান্তিনিকেতন
[Bildquelle: paulancheta. -- http://www.flickr.com/photos/paulancheta/3164774529/. -- Zugriff am 2009-01-20. -- Creative Commons Lizenz (Namensnennung, keine kommerzielel Nutzung, keine Bearbeitung)]


Übung Lektion 37


A) Beantworten Sie folgende Fragen auf Sanskrit mit Hilfe der in Klammern angegebenen Wörter. Übersetzen Sie die Fragesätze.

Beispiel: क आगच्छति (राम) । » राम आगच्छति ।

कस्मै ब्राह्मण्यन्नं ददौ ॥१॥ (भिक्षु, बाला, दास, भगवन्त्)

भिक्षवे । भिक्षुभ्यो । बालायै । बालाभ्यो । दासाय । दासेभ्यो । भगवते । भगद्भ्यो  ब्राह्मण्यन्नं ददौ ॥१॥

क आर्यसत्यान्यजानात् ॥२॥ (बुद्ध, शाक्यमुनि)

बुद्ध आर्यसत्यान्यजानात् । शाक्यमुनिरार्यसत्यान्यजानात् ॥२॥

कुत्राग्निश्चीयते ॥३॥ (यज्ञस्थान, मही)

यज्ञस्थाने ग्निश्चीयते । मह्यामग्निश्चीयते ॥३॥

कदा ब्राह्माणा घृतमग्नौ जुह्वति ॥४॥ (यज्ञकाल, देवान् स्तु <Absolutiv>)

यज्ञकले ब्राह्माणा घृतमग्नौ जुह्वति । देवान्स्तुत्वा ब्राह्माणा घृतमग्नौ जुह्वति ॥४॥

कस्मान्मतिमतयः पुण्यं चक्रुः ॥५॥ (स्वर्गलोभ, नरकभय, भीतनरकता)

स्वर्गलोभान्मतिमतयः पुण्यं चक्रुः । नरकभयान्मतिमतयः पुण्यं चक्रुः । भीतनरकताया मतिमतयः पुण्यं चक्रुः ॥५॥

किमेव शस्त्रं छिनत्ति ॥६॥ (शरीर, अजीव)

शरीरमेव शस्त्रं छिनत्ति । अजीवमेव शस्त्रं छिनत्ति ॥६॥

किंकामः शत्रुरार्यैः सह युयुधे ॥७॥ (धनं जि)

धनं जेतुकामः शत्रुरार्यैः सह युयुधे ॥७॥

कया भिक्षुरादितः ॥८॥ (गुणवती शूद्रा)

गुणवत्या शूद्रया भिक्षुरादितः ॥७॥

कुतः सुपुनर्भवं गम्यते ॥९॥ (कृतपुण्यत्व, सुनीति)

कृतपुण्यत्वात्सुपुनर्भवं गम्यते । सुनीतेः । सुनीत्याः । सुनीतितः सुपुनर्भवं गम्यते ॥९॥

केन शूद्रा न काम्येत ॥१०॥ (द्विजाति, ब्राह्मण, साधु)

द्विजातिना । ब्राह्मणेन । साधुना शूद्रा न काम्येत ॥१०॥

किमर्थं सुगतो गारादनगार्यं प्रवव्राज ॥११॥ (दुःखमोक्ष, मोक्षनयन्ती प्रज्ञा)

दुःखमोक्षस्यार्थं । दुःखमोक्षार्थं सुगतो गारादनगार्यं प्रवव्राज । मोक्षनयन्त्याः प्रज्ञाया अर्थं सुगतो गारादनगार्यं प्रवव्राज ॥११॥

कस्याः पुत्रः कृष्ण आसीत् ॥१२॥ (देवकी)

देवक्याः पुत्रः कृष्ण आसीत् ॥१२॥

क्व मर्तुं सज्जना इच्छन्ति ॥१३॥ (काशी = वाराणसी)

काश्यां । वाराणस्यां मर्तुं सज्जना इच्छन्ति ॥१३॥

केषां धर्मो वेदाध्ययनम् ॥१४॥ (द्विज, द्विजाति, आर्य)

द्विजानां । द्विजातीनां । आर्याणां धर्मो वेदाध्ययनम् ॥१४॥

कैर्वेदः प्रोक्तः ॥१५॥ (ऋषि)

ऋषिभिर्वेदः प्रोक्तः ॥१५॥

कस्मिञ्जात आर्यः सुखमाप्नोति ॥१६॥ (पुत)

पुत्रे जात आर्यः सुखमाप्नोति ॥१६॥

का नरा लुभ्यन्ति ॥१७॥ (सुरूपशरीरा, देवीरूपा)

सुरूपशरीरा । देवीरूपा नरा लुभ्यन्ति ॥१७॥

के नराः सुरूपा लुभ्यन्ति ॥१८॥ (समोह, बुद्धिमन्त्)

समोहा । बुद्धिमन्तो नराः सुरूपा लुभ्यन्ति ॥१८॥

कस्या इन्द्रः पुत्रं दास्यति ॥१९॥ (कृतव्रता पुण्यवती सुमतिब्राह्मणी)

कृतव्रतायै पुण्यवतै सुमतये । सुमत्यै । ब्राह्मण्या इन्द्रः पुत्रं दास्यति । ... ब्राह्मण्यायिन्द्रः पुत्रं दास्यति ॥१९॥

B) Übersetzen Sie:

 किं स्थितप्रज्ञः प्रव्रजेत्किमगारे पुत्रेषु वसेत् ॥१॥

Soll jemand, des Einsicht festgegründet ist, in die Heimlosigkeit gehen oder soll er daheim bei seinen Söhnen bleiben?

अपि गुरुः सत्यं जानाति ॥२॥

Kennt der Meister auch die Wahrheit?

कच्चिच्छुद्रा द्विजदासाः ॥३॥

Ist der Śūdra Leibeigener der Zweimalgeborenen?

कच्छिच्छुद्रो भारमाबिभः ॥४॥

Hat der Śūdra die Last gebracht?

C) Übersetzen Sie folgende अव्ययीभाव :

1. अति Postposition mit Akk.: "über ... hinaus"

  1. अतिमात्रम् । मात्रामतीत्य "jenseits eines Maßes, übermäßig"
  2. अतिवसन्तम् । वसन्तमतीत्य "nach dem Frühling"

2. अधि "in"

  1. अधिहरि "in Hari"
  2. अधिकेरलम् "in Kerala"

3. अनु "entsprechend, entlang, nach"

  1. अनुरूपम् "entsprechend"
  2. अनुदिनम् "täglich"
  3. अनुगङ्गम् "entlang des Ganges"
  4. अनुविष्णुम् "nach Viṣṇu"

4. अप "ohne"

  1. अपविष्णुम् "ohne Viṣṇu"

5. अभि "in Richtung auf"

  1. अभिमुखम् "vorn, gegenüber"
  2. अभ्यग्नि "zum Feuer"

6. आ "seit, bis, einschließlich"

  1. आबालवृद्धम् "einschließlich Kinder und Greise"
  2. आमरणम् "bis zum Tod"

. उप "nahe"

  1. उपवृक्षम् "in der Nähe des Baums"

8. यथा

  1. यथास्थानम् "am rechten Ort"


Abb.:
पुत्रे जात आर्यः सुखमाप्नोति
[Bildquelle:
amee@work. -- http://www.flickr.com/photos/amee_photo/3122658519/in/photostream/. -- Zugriff am 2009-01-20. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]


Wiederholungsübung Lektion 37


Übersetzen Sie ins Sanskrit indem Sie ausschließlich Verbformen des Perfekt verwenden:

Als einmal irgendein Greis in ein anderes Dorf ging, ermüdete er unterwegs. Da ging er, um sich auszuruhen, zum Fuß eines an der Seite stehenden Mangobaums. Auf diesem Baum gab es reife Früchte. Der Greis bekam Lust auf diese. Aber er konnte nicht auf den Baum steigen und nach den Früchten greifen. Zum Glück waren auf diesem Baum irgendwelche Affen, die Früchte fraßen. Als er diese erblickte, freute sich der Greis. Was tat er? Er nahm einige Steine, zielte auf die Affen und warf. Die erbosten Affen pflückten irgendwelche Früchte und warfen sie auf den Greis. Der Greis nahm diese erfreut und ging in seine gewünschte Gegend. Siehe, das Geschick des Greises!

एकदा कश्चिद्वृद्धो ग्रामान्तरं गच्छन्पथि श्रान्तो भवत् । अतः स विश्रमाय पार्श्वस्थितस्य चूततरोर्मूलमगच्छत् ॥ तस्मिन्वृक्षे पचेलिमानि फलान्यवर्तन्त । वृद्धस्य तेषु स्पृहा जाता । परं स वृक्षमारुह्य तानि ग्रहीतुं नाशक्नोत् ॥ दिष्ट्या तस्मिन् तरौ केचिद्वानराः फलानि खादन्तः स्थिताः । तानवलोक्य वृद्धः प्रहर्षं गतः । स किमकरोत् । स कतिचिदुपलानादाय वानरांल्लक्ष्यीकृत्य प्राक्षिपत् । वानराः कुपिताः कानिचित्फलान्यवचित्य वृद्धं प्रति प्राक्षिपन् । वृद्धः सहर्षं तान्यादाय स्वाभीष्टदेशं गतः ॥ अहो वृद्धस्य कौशलम् ॥


Übung Lektion 38


A) Setzen Sie in folgenden Sätzen die entsprechende Form der Wörter in Klammern ein und übersetzen Sie:

... (सप्तमी विभक्तिः) ... धर्मं रक्षत्यभया जनाः ॥१॥ (राजन्)

राज्ञि । राजनि धर्मं रक्षत्यभया जनाः ॥१॥
Wenn der König Recht und Sitte hütet, sind die Leute ohne Angst und Furcht.

आसीद्राजपुत्रो गौतमस् ... सुकृतकर्मोप्पन्नो बुध्या रूप्यमितबलः ॥२॥ (नामन्)

आसीद्राजपुत्रो गौतमो नाम सुकृतकर्मोप्पन्नो बुध्या रूप्यमितबलः ॥२॥
Es war einmal ein Königssohn - Gautama war sein Name - er hatte seine Aufgaben gut erfüllt, war voll Einsicht, schön, von unermesslicher Kraft.

राज्यस्य ... (सप्तमी बहुवचने) ... अरयो राजानं योद्धुं तिष्ठन्ति ॥३॥ (सीमन्)

राज्यस्य सीमस्वरयो राजानं योद्दुं तिषठन्ति ॥३॥
An den Grenzen des Reichs stehen Feinde, um den König zu bekämpfen.

वैश्यानां कानि ... ॥४॥ (नामन्)

वैश्यानां कानि नामानि ॥४॥
Was für Namen haben Vaiśyas?

वैश्यास् ... ॥५॥ (किंनामन्)

वश्याः किंनामानः ॥५॥
Was für Namen haben Vaiśyas?

... (सप्तम्येकवचने) ... अकर्म यः पश्येदकर्मणि च कर्म यः स बुद्धिमान्मनुष्येषु स युक्त इति भगवद्गीतायाम् ॥६॥ (कर्मन्)

कर्मण्यकर्म यः पश्येदकर्मणि च कर्म यः स बुद्धिमान्मनुष्येषु स युक्त इति भगवद्गीतायाम् ॥६॥
In der Bhagavadgītā steht, dass wer im Tun Nichttun und im Nichttun Tun sieht, weise unter den Menschen ist und ein Yogin.

किम् ... किमकर्मेति कवयो प्यत्र मोहिताः ॥७॥ (कर्मन्)

किं कर्म किमकर्मेति कवयो प्यत्र मोहिताः ॥७॥
Selbst Dichter sind darüber verwirrt worden, was Tun und was Nichttun ist.

ब्रह्मभूतस् ... (प्रथमैकवचने) ... न शोचति न लुभ्यति ॥८॥ (प्रसन्नात्मन्)

ब्रह्मभूतः प्रसन्नात्मा न शोचति न लुभ्यति ॥८॥
Wer zum Absoluten geworden ist, wessen Seele abgeklärt ist, der trauert nicht und begehrt nicht.

... (षष्ठ्येकवचने) ... सुकृतस्य सुफलमाहुः ॥९॥ (कर्मन्)

कर्मणः सुकृतस्य सुफलमाहुः ॥९॥
Man sagt, dass eine gut getane Tat eine gute Frucht bringt.

महीभोगस् ... (शष्ठी बहुवचने) ... धर्मः ॥१०॥ (राजन्)

महीभोगो राज्ञां धर्मः ॥११॥
Recht der Könige ist, die Welt zu genießen.

रज्ञे ... दीयेरन् ॥११॥ (बलिन् हस्तिन्)

रज्ञे बलिनो हस्तिनो दीयेरन् ॥११॥
Starke Elefanten soll man dem König geben.

... (तृतीया विभक्तिः) ... लोका असृज्यन्त ॥१२॥ (ब्रह्मन् m.)

ब्रह्मणा लोका असृजन्त ॥१२॥
Brahmā hat die Welten erschaffen.

... (तृतीया विभक्तिः) ... कृतं पापं... (तृतीया विभक्तिः) ... अकृतं पापम् ॥१३॥ (आत्मन्)

आत्मना कृतं पापमात्मनाकृतं पापम् ॥१३॥
Selbst tut man Böses, selbst unterlässt man Böses.

सद्भिस् ... जनेभ्यो भयं दीयते ॥१४॥ (राजन्)

सद्भी रजाभिर्जनेभ्यो भयं दीयते ॥१४॥
Gute Könige schenken den Menschen Furchtlosigkeit.

... धर्मं न रक्षत्सु सभया जनाः ॥१५॥ (राजन्)

राजसु धर्मं न रक्षत्सु सभया जनाः ॥१५॥
Wenn Könige Recht und Sitte nicht hüten, sind die Menschen voll Furcht.


Abb.:
रज्ञे बलिनो हस्तिनो दीयेरन्
Surin = สุรินทร, Thailand
[Bildquelle: how3ird. -- http://www.flickr.com/photos/how3ird/3103689757/. -- Zugriff am 2009-01-20. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]


Übersetzungsübung Lektion 38


दश मूढाः

मूढानां चेष्टितानि प्रायेण विनोदावहानि । यथा हि -- एकदा दश मूढा देशाटनाय प्रस्थिताः । किञ्चिद्दूरं गतानां तेषामुपस्थिता काचिदगाधा नदी । बाहुभ्यां तरन्तस्ते कथमपि नदीं तीर्त्वा पारं गताः ॥

आसीत्तेषां मध्ये कश्चन वृद्धः । स किं सर्वे तीरमनुप्राप्ता ईति जिज्ञासमानस्तानेकैकशो गणयामास । परं नवैव परिगणितास्तेन । ततः स आक्रोशत् । अहो वयम् दश प्रस्थिताः । इदानीं नवैव स्मः । नूनमस्माकमेको नद्यां निमग्नः । गवेषयत तमिति । ततस्तेषामेकैको पि गणनां चकार । परं नवैव दृश्यन्ते । ततस्तेषां व्याकुलीभूतानां महान्कोलाहलः समजनि । तत्रैव नातिदूरे कस्यचिदृषेराश्रमो ऽवर्तत । तत्र वसन्नृषिस्तेषां विवेष्टितमवलोक्योच्चैर्जहास । तस्य हासशब्दं श्रुत्वा मूढास्तरसा समुपसृत्य हासकारणमपृच्छन् । ऋषिराह । अहो । अनात्मज्ञा यूयम्युष्माकमेकैको ऽपि नात्मानमगणयत् । तेनायं व्यामोहः संजात इति । तदाकर्ण्य ते मूढाः सलज्जमधोमुखाः प्रययुः ॥ (संस्कृतप्रथमादर्शः)

Zehn Deppen.

Das Treiben von Deppen ist meist unterhaltsam. So zum Beispiel: Einst sind sind zehn Deppen aufgebrochen, um im Land herumzuschweifen. Als sie ein Stück weit gegangen waren, stellte sich ihnen ein tiefer Fluss in den Weg. Mit den Armen rudernd haben sie irgendwie den Fluss überquert und sind ans andere Ufer gekommen.

Unter ihnen war ein Alter. Er wollte wissen, ob alle ans Ufer gekommen sind, und zählte darum jeden einzelnen. Aber er zählte nur neun. Da schrie er: "Hallo! wir sind zu zehnt aufgebrochen, jetzt sind wir nur neun! Sicherlich ist einer im Fluss ertrunken! Sucht nach ihm!" Daraufhin zählte jeder einzelne von ihnen nach. Aber es waren nur neun! Da wurden sie aufgeregt und es entstand ein großes Geschrei. Nicht weit von dort war die Einsiedelei eines Ṛṣi. Der dort wohnhafte betrachtete ihr Herumsuchen und lachte laut. Die Deppen hörten sein Gelächter, gingen schnell zu ihm und fragten ihn, warum er lache. Der Ṛṣi sagte: "Ha! Ihr kennt euch selbst nicht. Jeder einzelne von euch hat sich selbst nicht mitgezählt. Deswegen ist diese Verwirrung entstanden." Als sie das hörten, sind die Deppen beschämt gesenkten Hauptes abgezogen.


Übung Lektion 39


Bilden Sie zu folgenden Verbformen die Formen der ersten Person, die dieser Verbform in Zahl, Zeit, Modus (Indikativ, Optativ) und Aktionsweise (P, Ā, Passiv) entsprechen.

Beispiel: गच्छन्ति » गच्छामस्

  1. अदन्ति । अद्मस्
  2. आसन् । आस्म
  3. असिष्यति । असिष्यामि
  4. अर्हयन्ति । अर्हयामस्
  5. आप्नुयुः । आप्नुयाम
  6. आस्त । आसि
  7. अश्नुते । अश्नुवे
  8. अश्नीयात् । अश्नीयाम्
  9. व्याञ्जत । व्याञ्ज्महि
  10. ऐत् । आयम्
  11. एषिष्यन्ति । एषिष्यामस्
  12. ऐक्ष्यन्त । ऐक्ष्यामहि
  13. अकुप्यत् । अकुप्यम्
  14. कुर्वीरन् । कुर्वीमहि
  15. कामयन्ते । कामयामहे
  16. क्रुध्यति । क्रुध्यामि
  17. विक्रेष्यन्ते । विक्रेष्यामहे
  18. खाद्यते । खाद्ये
  19. आगच्छन् । आगच्छाम
  20. अगीयत । अगीये
  21. चरिष्यति । चरिष्यामि
  22. अचोरयत् । अचोरयम्
  23. चिनुयुः । चिनुयाम
  24. छिनत्ति । छिनद्मि
  25. अजायन्त । अजायामहि
  26. व्यजन्यन्त । व्यजयामहि
  27. जीवेत् । जीवेयम्
  28. जानते । जानीमहे
  29. अतन्वन् । अतनुम । अतन्म
  30. त्यज्येरन् । त्यजेमहि
  31. धक्ष्यन्ति । धक्ष्यामस्
  32. दत्ते । ददे
  33. दिशेयुः । दिशेम
  34. दोग्धि । दोह्मि
  35. दुष्यन्ति । दुष्यामस्
  36. अदृश्यत । अदृश्ये
  37. अधत्त । अदधि
  38. द्विषीत । द्विषीय
  39. नीयेत । नीयेय
  40. अनृत्यन् । अनृत्याम
  41. पच्येरन् । पच्येमहि
  42. पतन्ति । पतामस्
  43. अपादयत् । अपादयम्
  44. पिबेत् । पिबेयम्
  45. पिपूर्यात् । पिपूर्याम्
  46. प्रक्ष्यति । प्रक्ष्यामि
  47. बध्नन्ति । बध्नीमस्
  48. बुध्यन्ते । बुध्यामहे
  49. ब्रवीति । ब्रवीमि
  50. भजेत् । भजेयम्
  51. भनक्ति । भनज्मि
  52. बिभ्यति । बिभीमस् । बिभिमस्
  53. भुङ्क्ते । भुञ्जे
  54. भाव्येरन् । भाव्येमहि
  55. अबिभः । अबिभरम्
  56. अमन्यत । अमन्ये
  57. अमुच्यन्त । अमुच्यामहि
  58. म्रियते । म्रियेय
  59. इज्यन्ते । इज्यामहे
  60. मिमीत । मिमीय
  61. युञ्ज्युः । युञ्ज्याम
  62. युध्यन्ते । युध्यामहे
  63. रक्षन्ति । रक्षामस्
  64. अरुणत् । अरुणधम्
  65. अलभत । अलभे
  66. रोदिति । रोदिमि
  67. अलुभ्यन् । अलुभ्याम
  68. वक्ति । वच्मि
  69. अवदत् । अवदम्
  70. वत्स्यन्ति । वत्स्यामस्
  71. वेत्ति । वेद्मि
  72. वेक्ष्यति । वेक्ष्यामि
  73. वस्ते । वसे
  74. विन्देयुः । विन्देम
  75. अवर्तन्त । अवर्तामहि
  76. शक्नुयात् । शक्नुयाम्
  77. अशोचन् । अशोचाम
  78. अशृण्वन् । अशृणुम । अशृण्म
  79. सीदन्ति । सीदामस्
  80. सिञ्चेत् । सिञ्चेयम्
  81. स्रक्ष्यति । स्रक्ष्यामि
  82. सुन्वन्ति । स्मर्येय
  83. अतिष्ठत् । अतिष्ठम्
  84. स्तौति । स्तौमि
  85. स्मर्येत । स्मर्येय
  86. घ्नन्ति । हन्मस्
  87. जहति । जहीमस्
  88. अजुहवुः । अजुहुम
  89. हरति । हरामि


Abb.: आगारे सीदामः
[Bild: Payer]


Übung Lektion 40


A) Übersetzen sie die सुभाषितानि am Beginn der Lektion.

विद्या ददाति विनयं
विनयाद्याति पात्रताम् ।
पात्रत्वाद्धनमाप्नोति
धनाद्धर्मं ततः सुखम् ॥१॥

Wissen ergibt rechtes Betragen, wegen rechten Betragens wird man ehrenswert; wenn man ehrenswert ist, wird man reich; wenn man reich ist wird man gerecht, davon glücklich.

सुखार्थी चेत्त्यजेद्विद्यां
विद्यार्थी चेत्त्यजेत्सुखम् ।
सुखार्थिनः कुतो विद्या
कुतो विद्यार्थिनः सुखम् ॥२॥

Wenn man auf der Suche nach Glück das Wissen aufgibt, wenn man auf der Suche nach Wissen das Glück aufgibt: woher sollte man dann als Glücksuchender Wissen haben, woher als Wissensuchender Glück?

आचार्यात्पादमादत्ते
पादं शिष्यः स्वमेधया ।
पादं सब्रह्मचारिभ्यः
पादं कालक्रमेण च ॥३॥

Ein Schüler erhält ein Viertel (des Wissens) von seinem Lehrer, ein Viertel von seinem eigenen Verstand, ein Viertel von seinen Mitschülern und ein Viertel durch den Lauf der Zeit.

B) Verwandeln Sie folgende Verbalformen in die entsprechenden Perfektformen. Bei mehreren Möglichkeiten, geben Sie bitte alle Möglichkeiten an.

(Zeichenerklärung: अ = अनिट्, इ = fakultativ अनिट्)

  1. अश्नीमः । आशिम
  2. स्मः । आसिम
  3. स्रक्ष्यामि । ससर्ज
  4. स्तुमहे अ । तुष्टुमहे
  5. वर्धामहे । ववृधिमहे
  6. आवर्ते । आववृते
  7. सेक्ष्यामि । सिषिचिम
  8. अलुभ्याम । लुलुभिम
  9. रुन्धे । रुरुधे
  10. रोदिमि । रुरोद
  11. अयुध्यामहि । युयुधिमहे
  12. युञ्ज्मः । युयुजिम
  13. अजानीम । जज्ञिम
  14. ददामि । ददौ
  15. अबिभयम् । बिभाय । बिभय । बिभयां चकार ...
  16. वच्मः । ऊचिम
  17. कामये । कामयां चक्रे । चकामे
  18. वसामः । ऊषिम
  19. अभवाम । बभूविम
  20. अस्यामि । आस
  21. अबिभ्रि अ । बभ्रे
  22. कल्पामहे इ ।चकॢप्महे । कॢपिमहे
  23. त्यज्यामि । तत्याज । तत्यज
  24. अतरम् । ततार । ततर
  25. चिन्मः । चिक्यिम । चिच्यिम
  26. पृच्छामः । पप्रच्छिम
  27. अनश्याम इ । नेशिम । नेश्म
  28. चरामः । चेरिम
  29. अवदाम । ऊदिम
  30. शोचयामः  । शोचयां चकृम ...
  31. दध्महे । दधिमहे
  32. पिबामि । पपौ
  33. धरामः । दध्रिम
  34. म्रिये । ममार । ममर (P!!)
  35. दूषयामः । दूषयां चकृम । बभूविम । दूषयामासिम
  36. मन्ये । मेने
  37. स्वपिमः । सुषुप्पिम
  38. पामि । पपौ
  39. शृणुमः अ । शुश्रुम
  40. अतुदम् । तुतोद
  41. अमिमि । ममे । ममौ
  42. तिष्ठामि । तष्ठौ
  43. अवहाम । ऊहिम
  44. अकुर्महि अ । चकृमहे
  45. जहीमः । जहिम
  46. अस्पृशम् । पस्पर्श
  47. नेष्यामः । निन्यिम
  48. तन्महे । तेनिमहे
  49. अक्रीणि । चिक्रिये । चिक्र्ये
  50. पुने । पुपुवे
  51. भुञ्ज्मः । बुभुजिम
  52. स्मरिष्यामः । सस्मरिम
  53. अभजाम (geht nach Typ Vb) । भेजिम
  54. जेष्यामः । जिग्यिम
  55. आसे (periphrast.) । आसां चक्रे ...
  56. विन्दामः । विविदिम
  57. धक्ष्यामः । देहिम
  58. शक्नुमह् । शेकिम
  59. भिनद्मि । बिभेद
  60. भोत्स्ये । बुबुधे
  61. लभे । लेभे
  62. नर्तिष्यामि । ननर्त
  63. अगमयम् । गमयां चकार । ... चकर ...
  64. द्विष्महे । दिद्विषिमहे
  65. चोरये । चोरयां चक्रे ...
  66. अजुहुम । जुहुविम
  67. अहनम् । जघान । जघन
  68. पश्यामः । ददृशिम
  69. ईक्षे । ईक्षां चक्रे ...


Abb.:
आशिमेति
Belgaum = ಬೆಳಗಾವಿ / बेळगांव
[Bildquelle: shimonkey. -- http://www.flickr.com/photos/shimonkey/5321491/. -- Zugriff am 2009-01-21. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]


Wiederholungsübung zur Formenlehre Lektion 40


Lösungen ohne Anspruch auf Vollständigkeit!

  1. ददे । दा 3U Präs.Ind.1.sg.Ā ; Perf.1.3.sg.Ā
  2. ददते । दा 3U Präs.Ind..pl.Ā ; Part.Präs.P.Dat.sg.m.n.
  3. पापे । पाप n. Lok.sg.n.
  4. आसे । आस् 2Ā Präs.Ind.1.sg.Ā
  5. एते । एतद् 3 Nom.pl.m ; आ-इ 2P PPP.Lok.sg.m.n.
  6. इते । इ 2P PPP.Lok.sg.m.n.
  7. इतः । इ-तस्  "von hier" ; इ 2P PPP.Nom.sg.m.
  8. यतः । य-तस्  "von wo, woher, weshalb" ; इ 2P Part.Präs.P.Abl.Gen.sg.m.n. , Part.Präs.P.Akk.pl.m.
  9. यते । इ 2P Part.Präs.P.Dat.sg.m.n.
  10. ईयते । इ 2P Pass.Präs.Ind.3.sg.
  11. यत् । यद् 3 Nom.Akk.sg.n ; इ 2P Part.Präs.P.Nom.Akk.sg.n
  12. यदा । "wann" (relativ)
  13. अस्तुवि । स्तु 2U Impf.1.sg.Ā
  14. अस्तुवति । स्तु 2U Part.Präs.P.Lok.sg.m.n + अ- "nicht"
  15. अस्तवीत् । स्तु 2U Impf.3.sg.P
  16. ब्रह्मिणः । ब्रह्मिन् 3 Gen.Abl.sg.m.n. ; Nom.Akk.Pl.m. "durch heiliges Wissen / Veda (ब्रह्मन् n.) besonders gekennzeichnet"
  17. ब्रह्मणः । ब्रह्मन् n. Gen.Abl.sg.n ; ब्रह्मन् m. Gen.Abl.sg.Akk.pl.m.
  18. ब्राह्मणः । ब्राह्मण m. Nom.sg.m.
  19. लभे । लभ् 1Ā Ind.Präs.1.sg.Ā
  20. लाभे । लाभ m. Lok.sg.m.
  21. लेभे । लभ् 1Ā Perf.1.3.sg.Ā
  22. लोभे । लोभ m. Lok.sg.m.
  23. काश्चन । किं-चन "irgendetwas" Nom.Akk.pl.f.
  24. तन्त्रे । तन्त्र n. Lok.sg.n.
  25. तत्र । "da, dort" (त-त्र)
  26. मनौ । मनु m. Lok.sg.m.
  27. मेने । मन् 4Ā Per.1.3.sg.Ā
  28. सत्स्यामि । सद् 1P Fut.1.sg.P
  29. वेत्स्यामः । विद् 6U Fut.1.pl.P
  30. कच्चित् । Fragepartikel
  31. तत्त्यागः । तद् 3 + त्याग m. Tatpuruṣa: तस्य त्यागः "das Aufgeben von diesem" 
  32. तत्याज । त्यज् 1P Perf.1.3.sg.P
  33. विद्ये । विद् 6U विद् 2P Pass.Präs.Ind.1.sg. ; विद्या f. Vok.sg.f.
  34. विद्याम् । विद्या f. Akk.sg.f. ; विद् 2P Opt.1.sg.P
  35. एनेन । एनद् 3 Instr.sg.m.n.
  36. ऐक्षे । ईक्ष् 1Ā Impf.1.sg.Ā
  37. आह । अह् P Perf.3.sg.P (1.sg. nicht gebräuchlich)
  38. आहन् । आ-हन् 2P Impf.3.sg.P


Abb.: काश्चन वाहिकाः
Karwar = ಕಾರವಾರ
[Bildquelle: Songkran. -- http://www.flickr.com/photos/thomasbrauner/847560576/. -- Zugriff am 2009-01-21. -- Creative Commons Lizenz (Namensnennung, keine kommerzzielle Nutzung, share alike)]


Zu den Lösungen der Übungen 41 - 45