बालसंस्कृतम्
Sanskrit für Kinder
Sanskrit for Children

आहारः  = Essen = Food


von Alois Payer

mailto:payer@payer.de 


Zitierweise | cite as:

Payer, Alois <1944 - >:  बालसंस्कृतम् = Sanskrit für Kinder = Sanskrit for Children. -- आहारः  = Essen = Food. -- Fassung vom 2010-04-09. --  URL: http://www.payer.de/balasamskrtam/essen01.htm 

Erstmals hier publiziert: 2010-04-09

Überarbeitungen:

Anlass: आनन्दस्य प्रथमं जन्मदिनम्

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit von Tüpfli's Global Village Library


आनन्दाय (*२००९-०४-०९) सस्नेहम्


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


आहारः  = Essen = Food


किं करोति । किं कुरुतः । किं कुर्वन्ति ।



[Bildquelle: imchaudhry. -- http://www.flickr.com/photos/imranchaudhry/2120224615/. -- Zugriff am 2009-03-01. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]

अयं दरिद्रो बालः । स बुभुक्षुः । स भोक्तुकामः । स किं करोति ? सो न्नं याचति । स याचकः ॥



[Bildquelle: _Gene_. -- http://www.flickr.com/photos/genemoo/2463061270/. -- Zugriff am 2009-02-27. -- Creative Commons Lizenz (Namensnennung, keine Bearbeitung)]

किमिदम् ? अयं शालिः । अयं व्रीहिः ॥


[Bildquelle: Prato9x. -- http://www.flickr.com/photos/55163494@N00/264846753/. -- Zugriff am 2008-02-27. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]

इमे माता बालौ च । माता किं करोति ? सा शालिं पचति । माता व्रीहिं पचति ॥



[Bildquelle: thebigdurian. -- http://www.flickr.com/photos/thebigdurian/29900635/. -- Zugriff am 2009-03-04. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]

एता योषितः किमश्नन्त (किम् अश्नन्ति) ? ता दालिमश्नन्ति (दालिम् अश्नन्ति) । दाल नामान्नं (नाम अन्नं) संस्कृतेन दालिरित्युच्यते (दालिः इति उच्यते) ॥


[Bildquelle: rnair. -- http://www.flickr.com/photos/rnair/2241626788/. -- Zugriff am 2009-03-04. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]

किमत्र पच्यते ? अत्र दालिः पच्यते ॥



[Bildquelle: Piotr Kuczyński / Wikipedia. GNU FDLicense]

किमिदम् ? इदम् आम्रम् (इदमाम्रम्) ॥


[Bildquelle: Mira (on the wall). -- http://www.flickr.com/photos/mmj171188/477841647/. -- Zugriff am 2009-02-27. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike) ]

इयं बाला । बाला किं करोति ? बालाम्रमश्नाति (=  बाला आम्रम् अश्नाति) । बालाम्रं भक्षति ॥



[Bildquelle: ((carola)). -- http://www.flickr.com/photos/carolinaegana/2517680334/. -- zugriff am 2009-02-27. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]

किमिदम् ? इदं बेसन् लड्डू नाम स्वाद्वन्नम् । तन्मोदकम् (तद् मोदकम्)॥


[Bildquelle: Jonoikobangali / Wikipedia. Public domain]

अयं श्रीगणेशः । तस्मै मोदकानि प्रियाणि । स मोदकप्रियः ॥


पानम् = Getränk = Drinks