बालसंस्कृतम्
Sanskrit für Kinder
Sanskrit for Children

पानम् = Getränk = Drinks


von Alois Payer

mailto:payer@payer.de 


Zitierweise | cite as:

Payer, Alois <1944 - >:  बालसंस्कृतम् = Sanskrit für Kinder = Sanskrit for Children. -- पानम् = Getränk = Drinks. -- Fassung vom 2010-04-09. --  URL: http://www.payer.de/balasamskrtam/trinken01.htm  

Erstmals hier publiziert: 2010-04-09

Überarbeitungen:

Anlass: आनन्दस्य प्रथमं जन्मदिनम्

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit von Tüpfli's Global Village Library


आनन्दाय (*२००९-०४-०९) सस्नेहम्


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


किं करोति । किं कुरुतः । किं कुर्वन्ति ।



[Bildquelle: Saperaud / Wikipedia. GNU FDLicense]

किमिदम् ? इदं जलम् । इदमुदकम् (इदम् उदकम्) । इदं वारि ॥



[Bildquelle: Swami Stream. -- http://www.flickr.com/photos/araswami/2115520598/. -- Zugriff am 2009-01-03. -- Creative Commons Lizenz (Namensnennung)]

स बिडालः किं करोति ? मार्जारो जलं पिबति । स पिपासुः ॥



[Bildquelle: mckaysavage. -- http://www.flickr.com/photos/mckaysavage/1396028598/. -- Zugriff am 2009-03-01. -- Creative Commons Lizenz (Namensnennung)]

किमिदम् ? इमे जलकुम्भाः । इमानि जलभाजनानि ॥



[Bildquelle: Stefan Kühn / Wikipedia. GNU FDLIcense]

किमिदम् ? इदं क्षीरपात्रम् । तस्मिन्क्षीरम् ॥



[Bildquelle: Roshnii. -- http://www.flickr.com/photos/roshnii/110086482/. -- Zugriff am 2009-03-01. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]

वृद्धः किं करोति ? स धेनुं दोग्धि । धेनुः किं करोति ? धेनुः क्षीरं ददाति ॥


 
[Bildquelle: harisankar. -- http://www.flickr.com/photos/harisankar/79302449/. -- Zugriff am 2009-03-01. -- Creative Commons Lizenz (Namensnennung, keine Bearbeitung)]

स्त्री किं करोति ? सा क्षीरं क्वथति ॥



[Bildquelle: bee!. -- http://www.flickr.com/photos/beebah/144735264/. -- Zugriff am 2003-03-03. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]

किमिदम् ? इदं लस्सी नाम पानम् ॥


[Bildquelle: Sifu Renka. -- http://www.flickr.com/photos/sifu_renka/3168698253/. -- Zugriff am 2009-03-03. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]

 किमिदम् ? इदमपि (इदम् अपि) लस्सी नाम पानम् । तदाम्रलस्सीपानम् (तद् आम्र-लस्सी-पानम्) ॥

आम्रं किम् ?


[Bildquelle: Piotr Kuczyński / Wikipedia. GNU FDLicense]

इदम् आम्रम् (इदमाम्रम्) ॥


[Bildquelle: Carol Mitchell. -- http://www.flickr.com/photos/webethere/2749162846/. -- Zugriff am 2009-03-03. -- Creative Commons Lizenz (Namensnennung, keine Bearbeitung)]

नरः किं पिबति ? स लस्सी नाम पानं पिबति ॥



[Bildquelle: mishox. -- http://www.flickr.com/photos/mishox/406557703/. -- Zugriff am 2009-03-04. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]

नरः किं पानं पिबति ? स मसाला चाय नाम पानं पिबति । चाय संस्कृतेन चहेत्युच्यते (चहा इति उच्यते) ॥


[Bildquelle: onopko. -- http://www.flickr.com/photos/onopko/529838971/. -- Zugriff am 2009-03-04. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]

कुमारः किं करोति ? स चायपानं चहाकुम्भं प्रसारयति । स चायविक्रायकः ॥


तिरग्जनाः =  Vierfüßige Tiere = Quadrupeds.