Sanskritkurs

29. Lektion 29


von Alois Payer

mailto:payer@payer.de


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- 29. Lektion 29. -- Fassung vom 2008-12-20. --  URL: http://www.payer.de/sanskritkurs/lektion29.htm                                         

Erstmals hier publiziert: 2008-12-20

Überarbeitungen:

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit  von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Lektion 29


Übersicht



1. Verwendung des Parasmaipada und Ātmanepada im Kausativum


Das Kausativ ist mit wenigen Ausnahmen Ubhayapada

Regeln für die Verwendung des Ātmanepada im Kausativum:

Im Kausativum wird das Ātmanepada verwendet:

1. Wenn die Frucht der veranlassten Handlung dem Veranlasser zugute kommt:

रामः कटं कारयते = "Rāma lässt für sich (im eigenen Interesse) eine Matte machen"

2. Wenn das Kausativum transitiver Verben reflexiv gebraucht wird ("sich zeigen" "sich hören lassen" u.ä.), bzw. wenn das Objekt des einfachen Verbs Agens (कर्तृ) des Kausativs ist:

विष्णुर्भक्तान्दर्शयते = "Viṣṇu zeigt sich seinen Verehrern"

Ergebnis: भक्ता विष्णुं पश्यन्ति = "Die Gläubigen sehen Viṣṇu"

Die Regeln entsprechen also i.A. den Regeln für die Verwendung des Ātmanepada bei Ubhayapada-Verben.


2. Wortliste


Präverbe:

उद्° : auf, hinauf, empor, hinaus, aus, aus-

परि° : herum, um (Ort, Zeit), umher

भू + परि 1P परिभवति : (um jemanden herum werden = einkreisen =) bemeistern, besiegen ; missachten, verachten

अवज्ञान n.: Missachtung

गुप्त 3: behütet, beschützt

गृहस्थ 3: im Hause befindlich ; m. Hausvater (jemand, der sich im 2. आश्रम befindet)

ग्रस् 1Ā ग्रसते : verzehren, fressen

Fut. ग्रसिष्यते
Pass. ग्रस्यते
Kaus. ग्रासयति
PPP ग्रस्त
Inf. ग्रसितुम्

तीक्ष्ण 3: "wild", scharf, spitz, streng, heftig, scharfzüngig

न्याय m.: Norm, Regel, rechte Art und Weise; Methode, Logik (von इ + नि)

परिव्राजक m.: Umherwanderer, Wandermönch, Pilger


Abb.: परिव्राजकाः
Pushkar = पुष्कर
[Bildquelle: pyjama. -- http://www.flickr.com/photos/rpt/387636532/. -- Zugriff am 2008-12-20. -- NamensnennungKeine kommerzielle NutzungWeitergabe unter gleichen BedingungenCreative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]

पालयति : auch bedeutungsgleich mit  पाति

पुनर् Indekl.: wieder, immer wieder, zurück, noch einmal ; dagegen, aber (vor stimmhaften Lauten außer r-: पुनर्)

प्रजा f.: Zeugung, Geburt, Nachkommenschaft

मत्स्य m.: Fisch

davon:

मात्स्य 3: zum Fisch (zu Fischen) gehörig


Abb.: मत्स्यः
रोहू मछली = Labeo rohita Hamilton
[Bildquelle: Khalid Mahmood / Wikipedia. GNU FDLicense]

मृदु  3 (f.: मृद्वी): sanft, mild, weich ; langsam, schwach

यथा Adv.: wie, gleichsam

रम् 1Ā रमते : still stehen, ruhen, verweilen ; Gefallen finden, sich ergötzen

Fut. रंस्यते
Pass. रम्यते
Kaus. रमयति
PPP रत
Inf. रन्तुम्

वानप्रस्थ m.: Waldeinsiedler (jemand, der sich im 3. आश्रम befindet)

सुचि 3: leuchtend, glänzend, fein ; m.: Reinheit

पूज् 10P पूजयति : ehren, verehren

PPP पूजित


3. Übersetzungsübung zur Wiederholung


Übersetzen Sie wortgetreu in gutes Deutsch und lernen Sie die Sanskrittexte auswendig:

1. Definition von अविद्या :

अनित्याशुचिदुःखानात्मसु नित्यशुचिसुखात्मख्यातिरविद्या ॥योगसूत्र २.५॥

Erklärung: आत्मसु = Lok. sg. zu आत्मन् m. "Seele ; das Absolute, insofern es im Individuum verwirklicht wird"

2. कौटिलीयार्थशास्त्र 1.4. über den rechten Gebrauch des दण्ड :

तीक्ष्णदण्डो भूतानामुद्वेजनीयो भवति ।८। मृदुदण्डः परिभूयते ।९। यथार्हदण्डः पूज्यते ।१०। सुविज्ञातप्रणीतो हि दण्डः प्रजा धर्मार्थकामैर्योजयति ।११। दुष्प्रणीतः कामक्रोधाभ्यामवज्ञानाद्वा वानप्रस्थपरिव्राजकानपि कोपयति, किमङ्ग पुनर्गृहस्थान् ।१२। अप्रणीतस्तु मात्स्यन्यायमुद्भावयति ।१३। बलीयानबलं हि ग्रसते दण्डधराभावे ।१४। स तेन गुप्तः प्रभवतीति ।१५।

चतुर्वर्णाश्रमो लोको
राज्ञा दण्डेन पालितः ।
स्वधर्मकर्माभिरतो
वर्तते स्वेषु वर्त्मसु ॥१६॥


Abb.: मात्स्यन्याय:
(Zeichnung: Namcha Payer, 2002-11)

Erklärungen:

।८। उद्वेजनीय ३ "etwas (jemand), vor dem man schaudern muss"

।११। विज्ञात ३ "erkannt" ; n.: Erkennen

।११। योजयति (Kaus. zu युज्) "anschirren, verbinden mit, vereinigen mit"

।१२। कामक्रोधाभ्याम् : Instr., Dat. Abl., Dual mask. von कामक्रोध (Dualdvandva)

।१२। किमङ्ग "um wieviel mehr"

।१४। बलीयान् : Nom. sg. mask. zu बलीयस् ३ "stärker"

।१६। चतुर् "vier" als Vorderglied eines Kompositums

राज्ञा Instr. sg. mask. zu राजन् m. "König"

स्वेषु : Lok. plur. mask. / neutr. zu स्व ३ "eigen (mein, dein, sein usw.)"

वर्त्मसु : Lok. plur neutr. zu वर्त्मन् n. "Bahn, Gleis, Pfad"


4. Futur und Kausativ zu den bisher gelernten Wurzeln


Wurzel
धातु
Futur
ऌत्
Kausativ
कारित
अद् २ प त्स्यति आदयति
अर्ह् १ प अर्हिष्यति अर्हयति
अश् ५ आ अशिष्यते
अक्ष्यते
आशयति
अस् २ प -- --
अस् ४ प् असिष्यति आसयति
आप् ५ प आप्स्यति आपयति
आस् २ आ आसिष्यते आसयति
इ २ प एष्यति आययति
इष् ६ प एषिष्यति एषयति
कम् १० आ कामयिष्यते
कमिष्यते
कामयति
कुप् ४ प कोपिष्यति कोपयति
कृ ८ उ करिष्यति कारयति
कृष् १ प, ६ उ कर्क्ष्यति
क्रक्ष्यति
कर्षयति
क्रुध् ४ प क्रोत्स्यति क्रोधयति
खाद् १ प खादिष्यत् खादयति
ख्या २ प -- --
गम् १ प गमिष्यति गमयति
चर् १ प चरिष्यति चारयति
चुर् १० उ चोरयिष्यति चोरयति
चेष्ट् १ आ चेष्टिष्यते चेष्टयति
जन् ४ आ जनिष्यते जनयति
जि १ प जेष्यति जापयति
जीव् १ प जूविष्यति जीवयति
तन् ८ उ तनिष्यति तानयति
त्यज् १ प त्यक्ष्यति त्याजयति
त्वर् १ आ त्वरिष्यते त्वरयति
दह् १ प धक्ष्यति दाहयति
दिश् ६ उ देक्ष्यति देशयति
दुष् ४ प दोक्ष्यति दूषयति
दोषयति
दुह् २ उ धोक्ष्यति दोहयति
दृश् द्रक्ष्यति दर्शयति
द्विष् २ उ द्वेक्ष्यति द्वेषयति
धृ १ उ धरिष्यति धारयति
नी १ उ नेष्यति नाययति
नृत् ४ प नर्तिष्यति नर्तयति
पच् १ उ पक्ष्यति पाचयति
पत् १ प पतिष्यति पातयति
पद् ४ आ पत्स्यते पादयति
पा १ प पास्यति पाययति
पा २ प पास्यति पालयति
प्रच्छ् ६ प प्रक्ष्यति प्रच्छयति
बुध् १ उ बोधिष्यति बोधयति
बुध् ४ आ भोत्स्यते बोधयति
ब्रू २ उ -- --
भज् १ उ भक्ष्यति भाजयति
भू १ प भविष्यति भावयति
मद् ४ प मदिष्यति मदयति
मादयति
"berauschen"
मन् ४ आ मंस्यते मानयति
"ehren"
मुच् ६ उ मोक्ष्यति मोचयति
मुह् ४ प मोक्ष्यति
मोहिष्यति
मोहयति
मृ ४ आ मरिष्यति
प!
मारयति
यज् १ उ यक्ष्यति याजयति
या २ प यास्यति यापयति
युध् ४ आ योत्स्यते योधयति
रक्ष् १ प रक्षिष्यति रक्षयति
रुद् २ प रोदिष्यति रोदयति
लभ् १ आ लप्स्यते लम्भयति
लिप् ६ उ लेप्स्यति लेपयति
लुभ् ४ प लोभिष्यते लोभयति
वच् २ प वक्ष्यति वाचयति
वद् १ प वदिष्यति वादयति
वस् १ प वत्स्यति वासयति
वस् २ आ वसिष्यते वासयति
वह् १ उ वक्ष्यति वाहयति
वा २ प वास्यति वापयति
विद् २ प् वेदिष्यति वेदयति
विद् ६ उ वेदिष्यति
वेत्स्यति
वेदयति
विश् ६ प वेक्ष्यति वेशयति
वृत् १ आ वर्तिष्यते
वर्त्स्यति
वर्तयति
वृध् १आ वर्धिष्यते वर्धयति
शक् ५ प शक्ष्यति शाकयति
शास् २ प शासिष्यति शासयति
श्रु ५ प श्रोष्यति श्रावयति
सद् १ प सत्स्यति सादयति
सह् १ आ सहिष्यते साहयति
सिच् ६ उ सेक्ष्यति सेचयति
सु ५ उ सोष्यति सावयति
सृज् ६ प स्रक्ष्यति सर्जयति
सेव् १ आ सेविष्यते सेवयति
स्तु २ उ स्तोष्यति स्तावयति
स्था १ प स्थास्यति स्थापयति
स्मृ १ प स्मरिष्यति स्मारयति
स्मरयति
हन् २ प हनिष्यति घातयति
हृ १ उ हरिष्यति हारयति

Zu Lektion 30