mailto:payer@payer.de
Zitierweise | cite as:
Payer, Alois <1944 - >: Sanskritkurs. -- 36. Lektion 36. -- Fassung vom 2009-01-20. -- URL: http://www.payer.de/sanskritkurs/lektion36.htm
Erstmals hier publiziert: 2008-12-29
Überarbeitungen: 2009-01-20 [Verbesserungen]
Anlass: Lehrveranstaltungen 1980 - 1984
©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers
Dieser Text ist Teil der Abteilung Sanskrit von Tüpfli's Global Village Library
Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.
Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.
1. Einige Wurzeln zeigen nach der Reduplikationssilbe eine Veränderung des Wurzelanlauts. |
Beispiele:
Wurzel 3.sg.Perf.P 3.pl.Perf.P 3.sg.Perf.Ā 3.pl.Perf.Ā जि 1P
Perf. IIIaजिगाय जिग्युर्
ji-gi + urचि 5U
Perf. IIIaचिकाय
चिचायचिक्युर्
चिच्युर्चिक्ये
चिच्येचिक्यिरे
चिच्यिरेहन् 2P
Perf. Vaजघान जघ्नुर्
2. Die Wurzel विद् 2P "wissen" hat ein Perfekt mit präsentischer Bedeutung. |
Wurzel 3.sg.Perf.P 3.pl.Perf.P विद् 2P वेद
er/sie/es weißविदुर्
sie wissen
3. Die Wurzel अह् "sagen" hat nur Perfektformen: Perfekt I. Diese haben präsentische Bedeutung |
Wurzel 3.sg.Perf.P 3.pl.Perf.P अह्
Perf. Iआह
er/sie/es sagtआहुर्
sie sagen
4. Die Wurzel भू 1P hat den Perfektastamm बभू, vor Vokalen बभूव् |
Wurzel 3.sg.Perf.P 3.pl.Perf.P भू 1P बभूव बभूवुर्
Das periphrastische Perfekt (अनुप्रयोगलिट्) wird gebraucht:
|
Bildung: (schwacher) Präsensstamm + -ām + enstprechende Perfektform von कृ, अस् oder भू Auslautender Stammvokal wird vor -ām guṇiert. अस् und भू werden auch bei Ātmanepada-Verben im Parasmaipada konjugiert. |
Das periphrastische Perfekt ist wohl aus dem Akkusativ eine Verbalnomans auf -ā entstanden. Dieser Akkusativ wird -- wie auch sonst oft -- adverbial verwendet.
Beispiele:
Wurzel 3.sg.Perf.P 3.pl.Perf.P 3.sg.Perf.Ā 3.pl.Perf.Ā ईक्ष् 1Ā ईक्षां चक्रे
ईक्षामास
ईक्षां बभूवईक्षां चक्रिरे
ईक्षामासुर्
ईक्षां बभूवुर्भन्ध् Kausativ: भन्धय-
"binden lassen"बन्धयां चकार
बन्धयामास
बन्धयां बभूवबन्ध्यां चक्रुर्
बन्धयामासुर्
बन्धयां बभुवुर्
Im Perfekt werden für das Passiv die Formen des Ātmanepada
verwendet. Bevorzugt wird demgegenüber die Verwendung des PPP. Die
Konstruktion ist in beiden Fällen die der Passivsätze:
|
अह् P nur Perfekt mit Präsensbedeutung आह, आहुर् : sagen, sprechen
अह् प्र P nur Perfekt mit Präsensbedeutung प्राह : sagen, sprechen
ईक्ष् 1Ā ईक्षते : sehen, (er)blicken, betrachten
Perf. ईक्षां चक्रे
Fut. ईक्षिष्यते
Pass. ईक्ष्यते
Kaus. ईक्षयति
PPP ईक्षित
Inf. ईक्षितुम्
चि 5U चिनोति : aufschichten, sammeln
Perf. चिकाय । चिचाय
Fut. चेष्यति
Pass. चीयते
Kaus. चाययति । चापयति
PPP चित
Inf. चेतुम्
Abb.: गोमयं चिकाय
Udaipur = उदयपुर
[Bildquelle: whitecat singapore. --
http://www.flickr.com/photos/whitecatsg/2530543213/. -- Zugriff am
2008-12-28. --
Creative
Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]
व्रज् 1P व्रजति : schreiten, gehen, weggehen
Perf. Vc वव्राज, वव्रजुर्
Fut. व्रजिष्यति
Pass. व्रज्यते
Kaus. व्राजयति
PPP व्रजित
Inf. व्रजितुम्
व्रज् + प्र 1P प्रव्रजति : weggehen (insbes. aus dem Heim in die Heimlosigkeit als Asket = ein Mönch werden)
अगार n.। आगार n.: Haus, Heim
Abb.: अगारम्
Shekawati = शेखावाटी
[Bildquelle: bartvanpoll. --
http://www.flickr.com/photos/bartvanpoll/1151647344/. -- Zugriff am
2008-12-28. --
Creative
Commons Lizenz (Namensnennung, shere alike)]
davon:
अनगार्य n. । अनगारिका f.: Heimlosigkeit eines buddhistischen Mönchs oder Novizen
Abb.: अनगार्यम्
Nordostthailand = อีสาน
[Bildquelle: Midpath. -- http://www.flickr.com/photos/midpath/298555436/. -- Zugriff am 2008-12-28. --Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]
अञ्जलि m.: Die beiden zur Ehrerbietung hoch zusammengelegten Hände
आदृत 3: geachtet
उपाध्याय m.: Lehrer
पृथिवी f.: Erde
पृष्ठ n: Rücken, Rückseite
पृष्ठम् : hinter
प्रजापति m.: Herr der Geschöpfe, Schöpfergott
अनु Präverb: nach, entlang, über - hin, längs, gemäß, hinzu, hinter - her
z.B.
अनुकृ : nachahmen, nachmachen
अनुगम् : jemandem nachgehen, entlanggehen
अभि : be-, nach - hin, zu - her, zu - hin, gegen, in - hinein, in Bezug auf, auf, über, an
z.B.
अभिगम् : hingehen, sich nähern
वद् + अभि Kausativ Ā अभिवादयते : formell begrüßen, anreden
ग्लै 1P ग्लायति : Widerwillen empfinden, dahinschwinden
Perf. IV जग्लौ
Fut. ग्लास्यति
Pass. ग्लायते
Kaus. ग्लापयति । ग्लपयति
PPP ग्लान
Inf. ग्लातुम्
Absol. -ग्लाय
घ्रा 1P जिघ्रति : etwas riechen
Perf. IV जघ्रौ
Fut. घ्रास्यति
Pass. घ्रायते
Kaus. घ्रापयति
PPP घ्रात । घ्राण
Inf. घ्रातुम्
Absol. -घ्राय
प्री 9U प्रीणति : ergötzen, erfreuen; lieben, jemandem geneigt sein
प्री 4Ā प्रीयते : sich freuen
Perf. IIIa पिप्राय, पिप्रिये
Fut. प्रेष्यति
Pass. प्रीयते
Kaus. प्रीणयति
PPP प्रीत
Inf. प्रेतुम्
स्पृश् 6P स्पृशति : berühren
Perf IIa पस्पर्श, पस्पृशुर्
Fut. स्पर्क्ष्यति । स्प्रक्ष्यति
Pass. स्पृश्यते
Kaus. स्पर्शयति
PPP स्पृष्ट
Inf. स्पर्ष्तुम् । स्प्रष्तुम्
Absol. -स्पृश्य
Abb.:स् सुगतो भूमीं पस्पर्श
भूमीस्पर्शमुद्रा
[Bildquelle: Payer]
हृष् 4P हृष्यति : starr werden: sich sträuben (Haare), sich freuen über (Instr., Akk., Lok.)
Perf II जहर्ष
Fut. हर्षिष्यति
Pass. हृष्यते
Kaus. हर्षयति
PPP हृषित
Abb.: लोमहर्षः (लोमन् n. Körperhaar)
[Bildquelle: Socceraholic. --
http://www.flickr.com/photos/7amanito/2995353459/. -- Zugriff am 2008-12-29.
--
Creative
Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]
स्वक 3: eigen (mein, dein ...) ; m.: Angehöriger
A) Folgende Wurzeln haben sowohl redupliziertes wie periphrastisches Perfekt. Bilden Sie zu folgenden Formen die entsprechenden periphrastischen und reduplizierten Perfektformen:
B) Die Wurzel आस् "sitzen" hat periphrastisches Perfekt. Bilden sie dieses zu folgenden Formen:
C) Bilden Sie das entsprechende Perfekt zu folgenden Formen:
D) Übersetzen Sie:
पुत्रे जाते सुगतः कुलं धनं च तत्याजागाराच्चानगर्यं प्रवव्राज । बुद्ध्यार्यसत्यानि प्रज्ञाय प्रज्ञया च दुःखान्मुक्तो मोक्तुकामार्यजनान्बोधयामासेति भिक्षव आहुः ॥१॥
पुत्रे जाते सुगतः कुलं धनं च तत्याजागाराच्चानगर्यं प्रवव्राज
Gandhara, 1./2. Jhdt. n. Chr.
[Bildquelle: Wikipedia. GNU FDLicense]
ब्राह्मणा महादेवयज्ञायाग्निं चिक्यिरे । ब्राह्मणेष्विन्द्रादिदेवान्स्तुवत्स्वग्निर्यज्ञान्नमाश । एवं यज्ञेन ब्राह्मणा महादेवैरादयां चक्रुस्तांश्च स्तोत्रानि श्रावयां बभूवुः ॥२॥
रक्षितधर्मक्षत्रिययोधा महानगरं जेतुकामाञ्छत्रून्विजिग्युर्न तु जघ्नुः ॥३॥
अधीतवेदद्विजो द्विजधर्मं वेद ॥४॥
विद्ययैव जीवितुं न शक्यते । य एवं विदुर्नाधीयीरन् ॥५॥
स साधुर्दुर्जनपापलोभमतिमीक्षां चक्रे ॥६॥
ब्राह्मणीभिः स्वान्नानि पेचिरे ॥७॥
Wurzel Perfektklasse Perfekt (लिट्) अञ्ज् 7P
I आनञ्ज अद् 2P
I आद अर्ह् 1P I आनर्ह अश् 5Ā I आनशे अश् 9P I आश अस् 2P I आस अस् 4P I आस आप् 5P I आप आस् 2Ā Periph. आसां चक्रे इ 2P IIIa इयाय, ईयुर् इष् 6P II इयेष, ईषुर् कम् 10Ā Periph.
Vcकामयां चक्रे
चकमेकुप् 4P II चुकोप, चुकुपुर् कृ 8U IIIa चकार, चक्रुर् कृ सम् 8 IIIb सञ्चस्कार, सञ्चस्करुर् कृष् 1P, 6U II चकर्ष, चकृषुर् क्रि 9U IIIa चिक्राय, चिक्रियुर् क्रुध् 4P II चुक्रोध, चुक्रुधुर् खाद् 1P I चखाद ख्या 2P -- -- गम् 1P Va जगाम, जग्मुर् ग्रस् 1Ā Vc जग्रसे चर् 1P Vb चचार, चेरुर् चुर् 10U Periph. चोरयां चकार छिद् 7U II चिच्छेद, चिच्छिदे जन् 1Ā Va जज्ञे जि 1P Unregelm. IIIa जिगाय, जिग्युर् जीव् 1P I जिजीव ज्ञा 9U IV जज्ञौ, जज्ञे तन् 8U Vb ततान, तेने त्यज् 1P Vc तत्याज, तत्यजुर् दह् 1P Vb ददाह, देहुर् दा 3U IV ददौ, ददे दिश् 6U II दिदेश, दिदिशुर् दुष् 4P II दुदोष, दुदुषुर् दुह् 2U II दुदोह, दुदुहे दृश् II ददर्श, ददृशुर् द्विष् 2U II दिवेष, दिद्विषे धा 3U IV दधौ, दधे धृ 1U IIIa दधार, दध्रे नी 1U IIIa निनाय, निन्युर् नृत् 4P II ननर्त, ननृतुर् पच् 1U Vb पपाच, पेचुर् पत् 1P Vb पपात, पेतुर् पद् 4Ā Vb पेदे पा 1P IV पपौ, पपुर् पा 2P IV पपौ, पपुर् पू 9U IIIa पुपाव, पुपुवे पॄ 3P IIIb पपार, पप्रुर् । पपरुर् प्रच्छ् 6P I पप्रच्छ, पप्रच्छुर् बन्ध् 9P I बबन्ध, बबन्धुर् बुध् 1U, 4Ā II बुबोध, बुबुधे ब्रू 2U -- -- भज् 1U Vb (!) बभाज, भेजे भञ्ज् 7P I बभञ्ज, बभञ्जुर् भिद् 7U II बिभेदे, बिभिदे भी 3P IIIa
Periphr.बिभाय, बिभ्युर्
बिभयां चकारभुज् 7U II बुभोज, बुभुजे भू 1P Unregelm. बभूव, बभूवुर् भृ 1U, 3U IIIa
Periphr.बभार, बभ्रुर्
बिभरां चकारमद् 4P Vb ममाद, मेदुर् मन् 4Ā Vb मेने मा 2P, 3Ā IV ममौ, ममे मुच् 6U II मुमोच, मुमुचुर् मुह् 4P II मुमोह, मुमुहुर् मृ 4Ā IIIa ममार, मम्रुर् यज् 1U Va इयाज, ईजुर् युज् 7U II युयोज, युयुजे युध् 4Ā II युयुधे रक्ष् 1P I ररक्ष, ररक्षुर् रुद् 2P II रुरोद, रुरुदुर् रुध् 7U II रुरोध, रुरुधे लभ् 1Ā Vb लेभे लिप् 6U II लिलेप, लिलिपे लुभ् 4P II लुलोभ, लुलुभुर् वच् 2P Va उवाच, ऊचुर् वद् 1P Va उवाद, ऊदुर् वस् 1P Va उवास, ऊषुर् वस् 2Ā Vc ववसे वह् 1U Va उवाह, ऊहे विद् 2P II
Periphr.
Präsentischविवेद, विविदुर्
विदां चकार
वेद, विदुर्विद् 6U II विवेद, विविदे विश् 6P II विवेश, विविशुर् वृत् 1Ā II ववृते वृध् 1Ā II ववृधे शक् 5P Vb शशाक, शेकुर् श्रु 5P IIIa aniṭ शुश्राव, शुश्रुवुर् सद् 1P Vb ससाद, सेदुर् सह् 1Ā Vb सेहे सिच् 6U II सिषेच, सिषिचे सु 5U IIIa सुसाव, सुसुवे सृज् 6P II ससर्ज, ससृजुर् स्तु 2U IIIa aniṭ तुष्टाव, तुष्टुवुर् स्था 1P IV तस्थौ, तस्थुर् स्मृ 1P IIIb सस्मार, सस्मरुर् हन् 2P Va जघान, जघ्नुर् हा 3P IV जहौ, जहुर् हु 3P IIIa
Periphr.जुहाव, जुहुवुर्
जुहवां चकारहृ 1U IIIa जहार, जह्रे
Übersetzen Sie:
1. महाभारत १३.७.२५-२६
येन प्रीणति पितरं
तेन प्रीतः प्रजापतिः ।
प्रीणति मातरं येन
पृथिवी तेन पूजिता ।
येन प्रीणात्युपाध्यायं
तेन स्याद्ब्रह्म पूजितम् ।
सर्वे तस्यादृता धर्मा
यस्यैते त्रय आदृताः ।
अनादृतास्तु यस्यैते
सर्वास्तस्याफलाः क्रियाः ॥Erklärungen:
पितरम् : Akk. sg. zu पितृ m. "Vater"
मातरम् : Akk. sg. zu मातृ f. "Mutter"
ब्रह्म : Nom./Akk. sg. zu ब्रह्मन् n. "Absolutes, Veda"
सर्वे : Nom. pl. mask. zu सर्व "alle, jeder"
त्रयस् : Nom. pl. mask. zu त्रि "drei"
सर्वास् : Nom./Akk. pl. fem. zu सर्व "alle, jeder"
Abb.: येन प्रीणात्युपाध्यायं
तेन स्याद्ब्रह्म पूजितम् ।
[Bildquelle: Dey. --
http://www.flickr.com/photos/dey/481184329/in/photostream/. -- Zugriff am
2008-12-29. --
Creative
Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]
2. मनुस्मृति ४.१५४ über der rechte Verhalten gegenüber Alten:
अभिवादयेद्वृद्धांश्च दद्याच्चैवासनं स्वकम् ।
कृताञ्जलिरुपासीत गच्छतः पृष्ठतो ऽन्वियात् ॥
3. मनुस्मृति २.९८: Wer ein जितेन्द्रिय ist:
श्रुत्वा स्पृष्ट्वा च दृष्ट्वा च भुक्त्वा घ्रात्वा च यो नरः ।
न हृष्यति ग्लायति वा स विज्ञेयो जितेन्द्रियः ॥Erklärung: विज्ञेय ३: einer, der zu erkennen ist; einer, der zu wissen ist (als)
4. मनुस्मृति २.११० über rechte Verhalten eines Brahmanen:
नापृष्टः कस्यचिद्ब्रूयान्न चान्यायेन पृच्छतः ।
जानन्नपि हि मेधावी जडवल्लोक आचरेत् ॥Erklärungen:
In diesem Vers ist ब्रू mit dem Genetiv konstruieren
मेधावी : Nom. sg. mask. zu मेधाविन् ३ "verständig, klug"
जडवत् Adv. "In der Art eines Starren/Stumpfen/Dummen"
Bestimmen und übersetzen Sie folgende Wortformen auf alle möglichen Weisen:
Zu Lektion 37