Sanskritkurs

43. Lektion 43


von Alois Payer

mailto:payer@payer.de


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- 43. Lektion 43. -- Fassung vom 2009-01-07. --  URL: http://www.payer.de/sanskritkurs/lektion43.htm                                            

Erstmals hier publiziert: 2009-01-07

Überarbeitungen: 2009-01-22 [Verbesserungen]

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit  von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Lektion 43


Übersicht



1. Personalendungen der 2. Person (मध्यमः = "mittlere <Person>")


  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Primärendungen -si -tha -se -dhve
Sekundärendungen -s -ta -thās -dhvam
Perfektendungen -tha -a -se -dhve

Beachten Sie, dass die Sekundärendung der 2.pl.P. identisch ist mit der Sekundärendung der 3.sg.Ā.


2. Bildung der Verbalformen der 2. Person (मध्यमः)


2.Person:


2.1. Thematische Stämme


Die 3.sg.Ā.Imperfekt bzw. Optativ ist formgleich mit der 2.pl.P.Imperfekt bzw. Optativ!


2.1.1. Erste Präsensklasse (भ्वादि)


भू 1P

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
भवसि
bho + a + si
भवथ <भवसे> <भवद्ग्वे>
Imperfekt
लङ्
अभवस् अभवत <अभवथास्> <अभवध्वम्>
Optativ
विधिलिङ्
भवेस् भवेत <भवेथास्> <भवेध्वम्>

2.1.2. Sechste Präsensklasse (तुदादि)


विश् 6P

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
विशसि विशथ <विशसे> <विशध्वे>
Imperfekt
लङ्
अविशस् अविशत <अविशथास्> <अविशध्वम्>
Optativ
विधिलिङ्
विशेस् विशेत <विशेथास्> <विशेध्वम्>

2.1.3. Vierte Präsensklasse (दिवादि)


नृत् 4P

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
नृत्यसि नृत्यथ <नृत्यसे> <नृत्यध्वे>
Imperfekt
लङ्
अनृत्यस् अनृत्यत <अनृत्यथास्> <अनृत्यध्वम्>
Optativ
विधिलिङ्
नृत्येस् नृत्येत <नृत्येथास्> <नृत्येध्वम्>

2.1.4. Zehnte Präsensklasse (चुरादि) und Kausative


चुर् 10U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
चोरयसि चोरयथ चोरयसे चोरयध्वे
Imperfekt
लङ्
अचोरयस् अचोरयत अचोरयथास् अचोरयध्वम्
Optativ
विधिलिङ्
चोरयेस् चोरयेत चोरयेथास् चोरयेध्वम्

2.1.5. Passiv


ईक्ष् 1Ā

  एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
ईक्ष्यसे
īkṣ-ya-se
ईक्ष्यध्वे
Imperfekt
लङ्
ऐक्ष्यथास् ऐक्ष्यध्वम्
Optativ
विधिलिङ्
ईक्ष्येथास् ईक्ष्येध्वम्

2.1.6. Futur (ऌट्)


2.1.6.1. अनिट्-Bildungen


दा 3U

परस्मैपदम् आत्मनेपदम्
एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
दास्यसि दास्यथ दास्यसे दास्यध्वे

2.1.6.2. सेट्-Bildungen


भू 1P

परस्मैपदम् आत्मनेपदम्
एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
भविष्यसि भविष्यथ <भविष्यसे> <भविष्यध्वे>

3. Das Personalpronomen der zweiten Person


  एकवचनम्
त्वद्
बहुवचनम्
युष्मद्
प्रथमा त्वम् यूयम्
द्वितीया त्वाम्
त्वा
युष्मान्
वस्
तृतीया त्वया युष्माभिस्
चतुर्थी तुभ्यम्
ते
युष्मभ्यम्
वस्
पञ्चमी त्वत् युष्मत्
षष्ठी तव
ते
युष्माकम्
वस्
सप्तमी त्वयि युष्मासु

Die Formen त्वा, ते, वस् dürfen nicht an erster Stelle eines Satzes oder einer Vershälfte gebraucht werden. Auch vor च, वा, एव und einigen anderen Partikeln dürfen sie nicht verwendet werden:

त्वां मां च "dich und mich"


4. Wortliste


ज्ञा + आ Kausativ आज्ञापयति : befehlen, anordnen

आपण m.: Markt


Abb.: आपणः
Orissa = ଓଡ଼ିଶା
[Bildquelle: Rita Willaert. -- http://www.flickr.com/photos/rietje/324020365/. -- Zugriff am 2009-01-06. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]

सत्वर 3: schnell, eilig

पण्य 3: käuflich; n.: Ware, Handel


Abb.: पण्यानि
Jamshedpur = जमशेदपुर
[Bildquelle: amrita b. -- http://www.flickr.com/photos/amrita_b/63071274/. -- Zugriff am 2009-01-06. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]

आम् : ja

सम m. = वर्ष n.

-आयुत 3: versehen mit

भद्र 3: gut, glücklich; Vokativ: mein Lieber!

समय m. (zu सम्-इ): Übereinkunft, Vertrag, Frist, Termin, Zeit

निश्चित 3: entschieden, festgesetzt

नोचेत् : wenn nicht, sonst

विलम्ब n.m.: Verzögerung, Verspätung

विपणि f.: Laden


Abb.: विपणिः
Haridwar = हरिद्वार
[Bildquelle: mckaysavage. -- http://www.flickr.com/photos/mckaysavage/2085721947/. -- Zugriff am 2009-01-06. -- Creative Commons Lizenz (Namensnennung)]

वणिज् m.: Kaufmann


Abb.: वणिक्
Kanchipuram = காஞ்சிபுரம
[Bildquelle: visio. -- http://www.flickr.com/photos/visio/421217297/. -- Zugriff am 2009-01-06. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]

वर 3: bester

शीघ्र 3: schnell, rasch

वत्स m.: Kalb, Junges, Kind ; Vok.: mein Lieber


Abb.: वत्सः
Wasserbüffel (Bubalus bubalis), Mangalore = ಮಂಗಳೂರು
[Bildquelle: wildxplorer. -- http://www.flickr.com/photos/krayker/2123046126/. -- Zugriff am 2009-001-06. -- Creative Commons Lizenz (Namensnennung, share alike)]

उत्तम 3: oberster, bester

अल्प 3: klein, gering

मूल्य n.: Wert, Preis

कियत् 3: wie groß

शर्करा f.: Zucker (das deutsche "Zucker" geht über italienisch zucchero, von dort über arabisch sukkar - سكر und persisch šäkär - شکر auf das Sanskrit शर्करा zurück!)

अधिक 3: zusätzlich, überschüssig, ausserordendlich

तर्हि : damals, dann ; darum, also

तुल् 10 तुलयति । तोलयति : wägen


Abb.: तोलन्ति
[Bildquelle: Ray Witlin / World Bank. -- http://www.flickr.com/photos/worldbank/2183198505/. -- Zugriff am 2009-01-06. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]

कर्गल n.: Papier

संपुट m.: Dose (hier: Paket, Bündel)

पुरतस् : vorn, davor, vor

श्रेष्ठिन् m.: reicher Kaufmann

जव 3: schnell, eilig

द्रु 1P द्रवति rennen

Perf. IIIa दुद्राव, दुद्रुवुर्
Fut. द्रोष्यति
Pass. द्रूयते
Kaus. द्रावयति
PPP द्रुत
Absol. -द्रुत्य
Inf. द्रोतुम्

रे Interjektion: He! Du da!

अन्यद् 3: ein anderer (Deklination wie यद् )

वञ्चक m.: Betrüger

पश्चात्ताप m.: Reue

इत्थम् Adv.: auf diese Weise, so

दिन n.: Tag

जन्मन् n.: Geburt

आनन्द m.: Wonne, Freude


5. Übung


A) Bilden Sie die in Zeit, Zahl, Modus u. s. w. entsprechende 2. Person zu folgenden Verbformen:

  1. आर्हम्
  2. कुप्येम
  3. ऐच्छन्
  4. ईक्षेरन्
  5. कल्पने
  6. क्रामन्ति
  7. क्रेष्याम
  8. गच्छेयम्
  9. गायति
  10. चर्यते
  11. चेष्यन्ति
  12. जायेय
  13. आज्ञापयत्
  14. विजयते
  15. जीव्येत
  16. तुदामः
  17. अतरन्
  18. त्यजामि
  19. दहेयम्
  20. आदास्ये
  21. दिशति
  22. अदूष्यम्
  23. दृश्यामहे
  24. नश्येयुः
  25. आनीयामहि
  26. नृत्यामि
  27. पचेत्
  28. पतिष्यामि
  29. आपद्यत
  30. पिबामः
  31. अपृच्छ्ये
  32. बुध्यामहे
  33. भजेम
  34. प्राभवन्
  35. भरिष्यन्ते
  36. मन्ये
  37. मुच्येरन्
  38. अम्रियन्त
  39. यजेत
  40. युध्येमहि
  41. अरक्षन्
  42. लप्स्यन्ते
  43. अवदम्
  44. औह्ये
  45. वसन्ति
  46. अवावर्तत
  47. विशामि
  48. शोचामः
  49. वर्धेत
  50. सीदामि
  51. तिष्ठन्ति
  52. आहरत्

B) Übersetzen Sie ins Sanskrit:

1. Warum sitzt ihr während der Lehrer steht?

2. Bezweifelst du, ob eine gute Tat eine gute Frucht  hat?

3. Werdet ihr dem Vater den innersten Tempelschrein zeigen?

4. Das Preislied welches Dichters hast du gesungen?

5. Werdet ihr diese Früchte verkaufen?

6. Was hast du befohlen?

7. Wann hast du dich in Benares aufgehalten (वृत्)?

8. Habt ihr als Opferherren die Götter mit einem Opfer verehrt?

9. In welcher Stadt wurdest du geboren?

10. Wie rettest du dich (überschreitest) vor dem Feind?


Abb.: कदा पूराववर्तथाः ।
रथयात्रा २००७, पूरि
[Bildquelle:
G.-U. Tolkiehn / Wikipedia. GNU FDLicense]


6. संवादः = Gespräch


संवादः Erklärungen
सुरेशः : अशोक क्व गच्छसीदानीम् 1 Vokativ sg.
अशोकः : आपणे गच्छामि । सत्वरमेव कानिचित्पण्यानि क्रीत्वा निवर्तिष्ये ॥  
सुरेशः : किं कश्चिदुत्सवो द्य तव गृहे ॥  
अशोकः : आम् । अद्य पितृपादानां जन्मदिनोत्सवः ॥ 2 -पाद pl. kann an Namen, Titel usw. angefügt werden, um Respekt auszudrücken
सुरेशः : किं वयस्तव पितृचरणानाम् ॥ 3 Nom.Akk.sg zu वयस् n. "Alter"
अशोकः : पञ्चषष्टिसमायुतं मम पितुर्वयः । अद्य मम गृहे बहवः संबन्धिनो मित्राणि चागमिष्यन्ति । त्वयाप्यागब्तव्यम् ॥ 4 पञ्चषष्ति  fünfundsechzig
सुरेशः : भद्र कतिवादन५क् आगमिष्यन्ति जनाः ॥ 5 Vokativ sg.

5k वादन n. "-Uhr"

अशोकः : समयं किं पृच्छसि । षड्वादनं यावदागच्छ 6 षड् "sechs"

7 2.sg.Imperativ

सुरेशः : सार्धषड्वादनं यावदागच्छामि चेत् ॥  
अशोकः : नैव षड्वादन एव निश्चितरूपेणागन्तव्यं त्वया ॥  
सुरेशः : अस्तु । तर्हि गच्छ त्वं । नोचेद्विलम्बो भविष्यति ॥ 8 3.sg.Imperativ zu अस् 2P
अशोकः :  (विपण्यां प्रविशति वणिजमुपसृत्य वदति च) अयि वणिग्वर कानिचित्पण्यानि क्रेतुमागतो ऽहम् । देहि१० शीघ्रं मय्हम् ॥ 9 Vokativ sg.

10 2.sg.Imperativ P zu दा 3U

वणिक्११ : वत्स त्वं किंकिं क्रेतुमिच्छसि । मम विपणौ बहून्युत्तमोत्तमानि पण्यानि सन्ति तानि च स्वल्पमूल्यानि । वद१२ कियत्परिमाणं किं क्रेतुमिच्छसि ॥ 11 Nom.sg. zu वणिज् m.

12 2.sg.Imperativ

अशोकः :  सेरभारा१३ शर्करा कियता मूल्येन विक्रीयते ॥ 13 सेर = Seer (= 0.93310 kg)
वणिक् :  नाधिक्यं मूल्यम् । केवलमष्टाणकेन१४ दास्यामि सेरभारां शर्कराम् ॥ 14 आणक = Anna = 1/16 Rupee
अशोकः :  तर्हि तोलयित्वा शीघ्रं सेरपरिमितां शर्करां देहि१५ 15 2.sg.Imperativ P zu दा 3U
वणिक् :  (शर्करां कर्गले संपुटीकृत्य) बाल१६ गृहाण१७ शर्कराम् । देहि च मह्यमाणकाष्टकम्१८ । सत्वरं देहि ॥ 16 Vokativ sg.

17 2.sg.Imperativ

18 अष्ट "acht"

अशोकः : (आदाय हस्ते तस्य भारं चाल्पं विलोक्य) भो वनिक् । नैषा सेरभारा शर्करा दृश्यते । पुनः सम्यक्तोलयित्वा१९ देहि ॥ 19 सम्यक् Adv. "richtig"
वणिक् : (सहासम्) किमनेन । अकिञ्चिद्करमेतत् । तव भारवहनक्लेशो ऽल्पो भविष्यति ॥  
अशोकः :  (मनसि२० किंचिद्विचार्याणकचतुष्टयं२१ च तस्य पुरत उपस्थाप्य) भो श्रेष्ठिन्गृहाण२२ मूल्यम् । मया हि शीघ्रं गृहं गन्तव्यम् ॥ (इत्युक्त्वा ततः प्रस्थितः) 20 Lok.sg. zu मनस् n. "Geist"

21 चतुष्टय "Anzahl von vier"

22 Imperativ.sg.

वणिक् :  रे बालक२३ । एह्येहि२४ शृणु२५ तावत् ।  अल्पमेव मूल्यं दत्त्वा क्व व्रजसि । आणकचतुष्टयमन्यदपि देहि ॥ 23 Vokativ sg.

24 2.g.Imperativ P zu इ+आ

25 2.sg.Imperativ P

अशोकः : श्रेष्ठिन्२६ । किमनेन । अकिंचित्करमेतत् । नाणकगणनाक्लेशस्ते ऽल्पीयान्भविष्यति२७ ॥ (इत्युक्त्वा ततो जवेन द्रवति)

(विपणिस्थो वञ्चको वनिग्न२८ किमपि कर्तुमशक्नोत्केवलं तस्य मनसि२९ पश्चात्ताप एवासीत्)

अशोको गृहमागत्य सर्वमपीतिवृत्तमकथयत् । तत्रस्था सर्वे ऽपि बान्धवा मित्राणि च परमानन्दं प्रापुः । इत्थं जन्मोत्सवः सानन्दं समाप्तिं यातः ॥

26 Vokativ sg.

27 Nom.sg.m. Komparativ zu अल्प = "ganz gering"

28 वणिक्  Nom.sg. zu वणिज्

29 Lok.sg. zu मनस् n. "Geist"

(Nach: Saral Sanskrit Shikshak III, S. 4f.)  


Abb.: शर्करा
गुड़ (शक्कर),
[Bildquelle: Carol Mitchell. -- http://www.flickr.com/photos/webethere/2178184852/. -- Zugriff am 2009-01-07. -- Creative Commons Lizenz (Namensnennung, keine Bearbeitung)]


Zu Lektion 44