Sanskritkurs

44. Lektion 44


von Alois Payer

mailto:payer@payer.de


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- 44. Lektion 44. -- Fassung vom 2009-01-22. --  URL: http://www.payer.de/sanskritkurs/lektion44.htm                                             

Erstmals hier publiziert: 2009-01-08

Überarbeitungen: 2009-01-22 [Verbesserungen]

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit  von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Lektion 44


Übersicht



1.  Bildung der Verbalformen der 2. Person (मध्यमः) athematischer Stämme mit vokalisch endendem Suffix


Die 3.sg.Ā.Imperfekt ist formgleich mit der 2.pl.P.Imperfekt!!!


1.1. Fünfte Präsensklasse (स्वादि)


सु 5U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
सुनोषि
Cerebralisation!
सुनुथ सुनुषे
Cerabralisation!
सुनुध्वे
Imperfekt
लङ्
असुनोस् असुनुत असुनुथास् सुनुध्वम्
Optativ
विधिलिङ्
सुनुयास् सुनुयात सुन्वीथास् सुन्वीध्वम्

1.2. Achte Präsensklasse (तनादि)


तन् 8U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
तनोषि तनुथ तनुषे तनुध्वे
Imperfekt
लङ्
अतनोस् अतनुत अतनुथास् अतनुध्वम्
Optativ
विधिलिङ्
तनुयास् तनुयात तन्वीथास् तन्वीध्वम्

कृ 8U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
करोषि कुरुथ कुरुषे कुरुध्वे
Imperfekt
लङ्
अकरोस् अकुरुत अकुरुथास् अकुरुध्वम्
Optativ
विधिलिङ्
कुर्यास् कुर्यात कुर्वीथास् कुर्वीध्वम्

1.3. Neunte Präsensklasse (क्र्यादि)


  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
क्रीणासि क्रीणीथ क्रीणीषे
Cerebralisation!
क्रीणीध्वे
Imperfekt
लङ्
अक्रीणास् अक्रीणीत अक्रीणीथास् अक्रीणीध्वम्
Optativ
विधिलिङ्
क्रीणीयास् क्रीणीयात क्रीणीथास्
krī + n + ī-thās
क्रीणीध्वम्
krī + n + ī-dhvam

2. Zum Wortsandhi


Bei konsonantisch auslautenden Präsensstämmen sind die schon behandelten Gesetze des Wortsandhi zu beachten.

Außerdem kommen noch folgende Gesetze des Wortsandhi zur Anwendung.

(Ausführliche Zusammenstellung aller hierher gehörigen Lautveränserungen bei Kielhorn, Grammatik S. 76f.)


2.1. Zum Wortsandhi für dh-


1. Aspirata wird vor Aspirata durch den entsprechenden Nichtspiraten ersetzt:

z.B. रुध् 7U: रुन्ध् + ध्वे » रुन्द्ध्वे (runddhve)

2. -h + dh- » -gdh-

z.B. दुह् 2U: दुह् + ध्वे » धुग्ध्वे (dhugdhve)

3. -ṣ + dh- » -ḍḍh- (Diese Regel gilt nur für die Konjugation!)

z.B. द्विष् 2U: द्विष् + ध्वे » द्विड्ढ्वे (dviḍḍhve)

4. -s + dh- » -dh- (Wegfall des -s)

z.B. आस् 2Ā: आस् + ध्वे » आध्वे (ādhve)


2.2. Zum Wortsandhi für s-


1. -s + s- » -ts- oder (nicht wahlweise!) -ss- (so in 2. Präsensklasse)

Beispiele:

वस् 1P: Futur: वस् + स्य + ति » वत्स्यति (vatsyati)

वस् 2Ā: वस् + से » वस्से (vasse)

2. -ṣ + s- » -kṣ-

z.B. द्विष् 2U: द्वेष् + सि » द्वेक्षि (dvekṣi)


3.  Bildung der Verbalformen der 2. Person (मध्यमः) athematischer Stämme ohne vokalisch endendem Suffix


3.1. Zweite Präsensklasse (अदादि)


द्विष् 2U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
द्वेक्षि द्विष्ठ द्विक्षे द्विड्ढ्वे
Imperfekt
लङ्
अद्वेट्
a-dveṣ + s
अद्विष्ट अद्विष्ठास् द्विड्ढ्वम्
Optativ
विधिलिङ्
द्विष्यास् द्विष्यात द्विषीथास् द्विषीध्वम्

आस् 2Ā

  आत्मनेपदम्
  एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
आस्से आध्वे
Imperfekt
लङ्
आस्थास् आध्वम्
Optativ
विधिलिङ्
आसीथास् आसीध्वम्

दुह् 2U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
धोक्षि दुग्ध धुक्षे धुग्ध्वे
Imperfekt
लङ्
अधोक्
aus: adhokṣ
अदुग्ध अदुग्धास् अधुग्ध्वम्
Optativ
विधिलिङ्
दुह्यास् दुह्यात दुहीथास् दुहीध्वम्

इ 2P

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
एषि इथ <इषे> <इध्वे>
Imperfekt
लङ्
ऐस्
a + e + s
ऐत
a + i + ta
   
Optativ
विधिलिङ्
इयास् इयात इयीथास्
iy-ī-thās
इयीध्वम्

हन् 2P

  परस्मैपदम्
  एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
हंसि
han + si
हथ
aus: *hn + ta
Imperfekt
लङ्
अहन्
aus: a-han +s
अहत
aus: a-*hn + ta
Optativ
विधिलिङ्
हन्यास् हन्यात

स्तु 2U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
स्तौषि
स्तवीषि
स्तुथ
स्तुवीथ
स्तुषे
स्तुवीषे
स्तुध्वे
स्तुवीध्वे
Imperfekt
लङ्
अस्तौस्
अस्तवीस्
स्तुत
अस्तुवीत
अस्तुथास्
अस्तुवीथास्
स्तुध्वम्
अस्तुवीध्वम्
Optativ
विधिलिङ्
स्तुयास्
स्तुवीयास्
स्तुयात
स्तुवीयात
स्तुवीथास्
stu + ī-thās
स्तुवीध्वम्

अस् 2P (besonders zu merken!)

  परस्मैपदम्
  एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
असि स्थ
Imperfekt
लङ्
आसीस् आस्त
Optativ
विधिलिङ्
स्यास् स्यात

तत्त्वमसि

शास् 2P

  परस्मैपदम्
  एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
शास्सि शिष्ठ
Imperfekt
लङ्
अशास् अशिष्ट
Optativ
विधिलिङ्
शिष्यास् शिष्यात

अद् 2P bildet die 2. und 3.sg.P.Imperfekt thematisch!

  परस्मैपदम्
  एकवचनम् बहुवचनम्
Indikativ Präsens
लट्
अत्सि अत्थ
Imperfekt
लङ्
2.sg. आदस्

3.sg. आदत्

अत्त
Optativ
विधिलिङ्
अद्यास् द्यात

4. Der Vokativ (आमन्त्रितम्)


Die einheimischen Grammatiker betrachten den Vokativ (आमन्त्रितम्) nicht als eigenen Kasus, sondern nur als Modifikation des Nominativ (प्रथमा).

Der Vokativ dient dem Anruf, dem Ansprechen und steht außerhalb des Zusammenhangs mit dem übrigen Satz, unterscheidet sich also von den anderen Kasus, die eine Beziehung zum Verb oder zu einem anderen Nomen ausdrücken.

Meist wird der Vokativ an den Beginn des Satzes gestellt:

बाल किं वदसि = "Kind, was sagst du?"

Man vermeide die Übersetzung des Vokativ mit "O ...". Wir benutzen im Deutschen ständig Vokative, wenn wir z.B. sagen: "Schatz, was kochen wir heute?". Niemand wird in dieser Bedeutung sagen: "O Schatz, was kochen wir heute?"


Abb.: Zur richtigen Verwendung von "O" im Deutschen: "O Mann!"
 Zeichnung von Henri Gerbault (1863 - 1930) (Public domain)

Die Formen des Vokativ Plural und Dual sind identisch mit denen des Nominativ (प्रथमा) Plural bzw. Dual.

Die Formen des Vokativ Singular folgen in Lektion 45.


5. Wortliste


प्रति Präverb: zurück, wider, gegen - hin

z.B.

हन्  + प्रति 2P प्रतिहन्ति : zurückschlagen

वद् + प्रति 1P प्रतिवदति : zurücksagen = antworten

ख्या + प्रति  + आ 2P प्रत्याख्याति : zurückweisen, verschmähen

या 2P याति : gehen, fahren

Perf. IV ययौ
Fut. यास्यति
Pass. यायते
Kaus. यापयति
PPP यात
Inf. यातुम्

davon:

यान n.: Gehen, Weg, Fahrzeug


Abb.: रेल्यानम्
वाराणआस्याम्, १९७४
[Bildquelle: danielguip. -- http://www.flickr.com/photos/danielguip/118349247/. -- Zugriff am 2009-01-08. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]

शी 2Ā शेते : liegen. Diese Wurzel hat in allen Formen des Präsensstamms Hochstufe: 1.sg.Ind.Präs.Ā शेये (śe + e). Folgende Formen sind besonders zu beachten: 3.pl.Ind.Präs.Ā  शेते , 3.pl.Imperf.Ā अशे

Perf. IIIa शिश्ये (śi-śī + e)
Fut. शयिष्यते
Kaus. शापयति
PPP शयित
Inf. शयितुम्

davon:

शयन n.: Liege, Bett


Abb.: योगी शयने शेते
[Bildquelle: Gurumustuk Singh. -- http://www.flickr.com/photos/mrsikhnet/218757195/. -- Zugriff am 2009-01-08. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]

नन्द् 1P नन्दति : sich freuen an (तृतीयया)

Perf. I ननन्द
Fut. नन्दिष्यति
Pass.: नन्द्यते
Kaus. नन्दयति
PPP नन्दित
Inf. नन्दितुम्
Absol. -नन्द्य
Gerundiv नन्द्य

davon:

नन्दिन् 3: durch (besondere) Freude gekennzeichnet, freudig ; m. Name des Reittiers (वहन) des शिव (ein Stier)


Abb.: नन्दी
Kodagu = ಕೊಡಗು
[Bildquelle: mattlogelin. -- http://www.flickr.com/photos/mattlogelin/377335641/. -- Zugriff am 2009-01-08. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]

नन्द् + अभि 1P (1Ā)  अभिनन्दति : seine Freude haben an (द्वितीयया), jemanden freudig begrüßen, willkommen heißen

यम् 1P यच्छति : halten, tragen ; darreichen, gewähren ; zusammenhalten, bändigen, zügeln, bezwingen

Perf. Vb ययाम, येमुर्
Fut. यंस्यति
Pass. यम्यते
Kaus. यामयति aber: नियमयति
PPP यत
Inf. यन्तुम्
Absol. -यम्य

यम् + आ 1U आयच्छति : dehnen, ausstrecken

PPP आयत 3: lang gestreckt


Abb.: आयतो मरुः (मरु m. = "Wüste")
थार मरुस्थल
[Bildquelle: Amre Ghiba. -- http://www.flickr.com/photos/amre/1476216243/. -- Zugriff am 2009-01-08. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]

यम् + प्र 1P प्रयच्छति : darreichen, anbieten, übergeben

यम् + सम् 1P संयच्छति : zusammenbinden, anbinden, bändigen

यत् 1Ā यतते : streben nach (सप्तमी, चतुर्थी, द्वितीया)

Perf. Vb येते
Fut. यतिष्यते
Pass. यत्यते
Kaus. यातयति
PPP यत्त
Inf.यतितुम्

davon:

यत्न m.: Bemühung, Anstrengung


Abb.: यत्नेन
Kollam = കൊല്ലം
[Bildquelle: MalayalaM. -- http://www.flickr.com/photos/malayalam/35026906/. -- Zugriff am 2009-01-08. --  Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, share alike)]

रभ् 1Ā रभते (Nebenform zu लभ्): fassen

Perf. Vb रेभे
Fut. रप्स्यते
Pass. रभ्यते
Kaus. रम्भयति
PPP रब्ध
Inf. रब्धुम्
Absol. -रभ्य

रभ् + आ 1Ā आरभते : anfassen, beginnen, unternehmen

प्रव्रज्या f. (zu प्र-व्रज्): das Fortgehen aus dem Heim in die Heimlosigkeit ; Zeremonie, mit der man buddhistischer Novize wird (Pali: पब्बजा)

Siehe:

Payer, Alois <1944 - >: Vinayamukha : Grundbegriffe der Ordensregeln und des Ordensrechts des Theravāda. -- Teil I. -- (Materialien zu den Grundbegriffen des Buddhismus). -- URL: http://www.payer.de/buddhgrund/vinaya01.htm


Abb.: प्रव्रअज्या / पब्बजा
Thailand = ประเทศไทย
[Bildquelle: Midpath. -- http://www.flickr.com/photos/midpath/342678518/. -- Zugriff am 2009-01-08. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]


6. Übung


A) Bestimmen und übersetzen Sie folgende Formen:

  1. आदेः
  2. आदः
  3. अपुनाः
  4. पुनः
  5. आसीः
  6. आसि
  7. तन्वीथाः
  8. अध्यैथाः
  9. वित्थ
  10. वीतम्
  11. आध्वम्
  12. पाथ
  13. कथम्
  14. स्वपिषि
  15. अश्नीयात
  16. आश्नाः
  17. आश्नुवत
  18. यन्ति
  19. याथ
  20. यथा
  21. इयात
  22. शिष्ठ
  23. शिष्टः
  24. आध्वे
  25. अवक्
  26. स्थ
  27. तस्थौ
  28. बध्नीथ
  29. अशिष्ट
  30. धुक्षे
  31. धोक्ष्ये
  32. वध्वे
  33. अहन्
  34. आख्येयम्
  35. वदेयम्
  36. यामः
  37. येमिम
  38. शेरते
  39. द्विषीथाः
  40. कुरुथ
  41. आप्नुत
  42. विक्रीणीध्वम्
  43. सुन्मः
  44. रोदिषि
  45. अस्तवीः
  46. अशृणुत
  47. ब्रुवीध्वम्
  48. द्विड्ढ्वे
  49. शेकुः
  50. चिनुथ
  51. हथ
  52. हतः


Abb.: कस्माद्रोदिषि
[Bildquelle: bartpogoda. -- http://www.flickr.com/photos/bartpogoda/2068996900/. -- Zugriff am 2009-01-08. --
Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]

B) Übersetzen Sie:

अक्रोधेन जयेत्क्रोधमसाधुं सधुना जयेज्जयेत्सत्येन चानृतम् ॥१॥

पुत्राः किं पितृभ्यः पिण्डान्प्रायच्छत ॥२॥

कानि शास्त्राणि काश्यामध्यैथाः ॥३॥

बुद्धपुत्राश्चेन्महाशयनेषु शयीरन्प्रव्रज्यायां कृतं व्रतं न चरेयुः ॥४॥

अप्यार्ययुद्धाख्यानमाख्यास्यन्तं गुरुमभ्यनन्दः ॥५॥

द्वेष्यमपि न द्विष्यात लोभनीयं च न लुभ्येतैवं च प्रसन्ना भविष्यथ ॥६॥

न योत्स्य इत्यर्जुन उवाच ॥७॥

अशोच्यानशोचः प्रज्ञावादांश्च प्रवक्तुमैच्छः ।
मृताञ्जीवतश्च बुद्धिमन्तो न शोचन्ति ॥८॥


7. Wiederholungsübung zur Formenlehre


Bestimmen Sie folgende Formen:

  1. वदिता
  2. उदिता
  3. धातुः
  4. दधुः
  5. अदधुः
  6. दध्युः
  7. रक्षामि
  8. रक्षाणि
  9. रक्षीणि
  10. रक्षिणी
  11. राजनि
  12. आसि
  13. इज्ये
  14. अयुध्ये
  15. अयोध्ये
  16. अयोधये
  17. शोचनीयायाम्
  18. वर्त्स्यति
  19. आसन्
  20. असन्
  21. बिभ्यति
  22. कुत्र
  23. चेरिम
  24. योक्ष्ये
  25. योज्ये
  26. युज्ये
  27. चिक्ये
  28. अजायामहि
  29. स्मर्येय
  30. स्मर्याय
  31. कया
  32. क्रेया
  33. आत्मने
  34. अदानम्
  35. आददानम्
  36. सेदिम
  37. क्व
  38. पिपूर्मः
  39. कैः
  40. कृत्येन

Zu Lektion 45