Sanskritkurs

49. Lektion 49


von Alois Payer

mailto:payer@payer.de


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- 49. Lektion 49. -- Fassung vom 2009-01-24. --  URL: http://www.payer.de/sanskritkurs/lektion49.htm                                                  

Erstmals hier publiziert: 2009-01-12

Überarbeitungen: 2009-01-24 [Verbesserungen]

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit सत्य् von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Lektion 49


Übersicht



1. Bildung des Imperativs (लोट्) athematischer Präsensstämme (Fortsetzung)


1.1. Siebte Präsensklasse  (रुधादि)


युज् 7U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
1. Person
तृतीयः
युनजानि
yu-na-j-āni
युनजाम युनजै युनजामहै
2. Person
मध्यमः
युङ्ग्धि
yu-n-j + dhi
युङ्धि
युङ्क्त
युङ्त
युङ्क्ष्व युङ्ग्ध्वं
युङ्ध्वम्
3. Person
प्रथमः
युनक्तु
yu-na-j + tu
युञ्जन्तु युङ्क्ताम्
यु्ङ्ताम्
युञ्जताम्

रुध् 7U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
1. Person
तृतीयः
रुणधानि
ru-ṇa-dh-āni
रुणधाम रुणधै रुणधामहै
2. Person
मध्यमः
रुन्द्धि रुन्द्ध रुन्त्स्व रुन्द्ध्वम्
3. Person
प्रथमः
रुणद्धु रुन्धन्तु रुन्द्धाम् रुन्धताम्

1.2. Fünfte Präsensklasse (स्वादि)


Die 2.sg.P Imperativ ist endungslos bei Wurzeln der 5. und 8. Klasse, bei denen dem auslautenden -u des Suffixes nur ein Konsonant vorausgeht.

सु 5U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
1. Person
तृतीयः
सुनवानि सुनवाम सुनवै सुनवाम
2. Person
मध्यमः
सुनु सुनुत सुनुष्व सुनुध्वम्
3. Person
प्रथमः
सुनोतु सुन्वन्तु सुनुताम् सुन्वताम्
su-nu + atām

आप् 5P

  परस्मैपदम्
  एकवचनम् बहुवचनम्
1. Person
तृतीयः
आप्नवानि आप्नवाम
2. Person
मध्यमः
आप्नुहि आप्नुत
3. Person
प्रथमः
आप्नोतु आप्नुवन्तु

1.3. Achte Präsensklasse (तनादि)


तन् 8U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
1. Person
तृतीयः
तनवानि तनवाम तनवै तनवामहै
2. Person
मध्यमः
तनु तनुत तनुष्व तनुध्वम्
3. Person
प्रथमः
तनोतु तन्वन्तु तनुताम् तन्वताम्

कृ 8U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
1. Person
तृतीयः
करवाणि करवाम करवै करवामहै
2. Person
मध्यमः
कुरु कुरुत कुरुष्व कुरुध्वम्
3. Person
प्रथमः
करोतु कुर्वन्तु कुरुताम् कुर्वताम्

1.4. Neunte Präsensklasse (क्र्यादि)


क्री 9U

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
1. Person
तृतीयः
क्रीणानि
krī-ṇā + āni
क्रीणाम क्रीणै
krī-ṇā + ai
क्रीणामहै
2. Person
मध्यमः
क्रीणीहि क्रीणीत क्रीणीष्व क्रीणीध्वम्
3. Person
प्रथमः
क्रीणातु क्रीणन्तु
krī-ṇ-antu
क्रीणीताम् क्रीणताम्
Wurzeln der 9. Klasse, die auf Konsonant enden, ersetzen das auslautende -nī-hi der 2.sg.P Imperativ durch -āna

ग्रह् 9U

  परस्मैपदम्
  एकवचनम् बहुवचनम्
1. Person
तृतीयः
गृह्णानि गृह्णाम
2. Person
मध्यमः
गृहाण गृह्णीत
3. Person
प्रथमः
गृह्णातु गृहणन्तु

2. Deklination der Nominalstämme auf -as, -is, -us


Neutra (नपुंसक)

  मनस् n.
"Gedanke"
हविस् n.
"Opferspende"
चक्षुस् n.
"Auge"
एकवचनम्      
प्रथमा, द्वितिया, आमन्त्रितम् मनस् हविस् चक्षुस्
तृतीया मनसा हविषा चक्षुषा
चतुर्थी मनसे हविषे चक्षुषे
पञ्चमी मनसस् हविषस् कक्षुषस्
षष्ठी मनसस् हविषस् चक्षुषस्
सप्तमी मनसि हविषि चक्षुषि
बहुवचनम्      
प्रथमा, द्वितिया, आमन्त्रितम् मनांसि हवींषि चक्षूंषि
तृतीया मनोभिस् हविर्भिस् चक्षुर्भिस्
चतुर्थी मनोभ्यस् हविर्भ्यस् चक्षुर्भ्यस्
पञ्चमी मनोभ्यस् हविर्भ्यस् चक्षुर्भ्यस्
षष्ठी मनसाम् हविषाम् चक्षुषाम्
सप्तमी मनस्सु
मनःसु
हविष्षु
हविःषु
चक्षुष्षु
चक्षुःषु

Maskulina (पुंस्) und Feminina (स्त्री)

Die meisten Fälle sind बहुव्रीहि mit einem -s-Stamm (ursprünglich Neutrum) im Hinterglied.

  सुमनस् 3
"von gutem Denken, wohlwollend
दीर्घायुस् 3
"langlebig"
एकवचनम्    
प्रथम सुमनास् दीर्घायुस्
द्विटिया सुमनसम् दीर्घायुषम्
आमन्त्रितम् सुमनस् दीर्घायुस्

Übrige Kasus des Singular wie Neutrum

बहुवचनम्    
प्रथमा, द्वितिया, आमन्त्रितम् सुमनसस् दीर्घायुषस्

Übrige Kasus des Plural wie Neutrum


3. Nominalbildung: कृत्-Suffix -as Neutrum


Mit dem कृत्-Suffix -as Neutrum werden zahlreiche Substantive gebildet. Meist sind es Abstrakta oder Nomina actionis (Wörter, die die Handlung bezeichnen).

Kurzer Vokal der Wurzel vor einfachem Konsonant sowie auslautender Wurzelvokal erscheinen in der Hochstufe.

Beispiele:

Wurzel Nomen auf -as
मन् 4Ā "denken" मनस् n. "Denken, Gedanke, Denkorgan"
नम् 1P "beugen" नमस् n. "Verbeugung, Verehrung"
चित् 1P "wahrnehmen, denken" चेतस् n. "Einsicht"

Nomina auf -is und -us sind relativ selten.


Abb.: नमस्ते
[Bildquelle: Ragesh Vasudevan. -- http://www.flickr.com/photos/rageshev/2786703508/. -- Zugriff am 2009-01-10. --  Creative Commons Lizenz (Namensnennung,  keine kommerzielle Nutzung, share alike)]


4. Wortliste


दीर्घ 3: lange

ह्रस्व 3: kurz

आयुस् n.: Lebenszeit (die volle Lebenszeit, die man leben kann, wenn nichts dazwischen kommt) ;

davon:

आयुर्वेद m.: das traditionelle medizinische System Indiens

siehe:

Carakasaṃhitā: Ausgewählte Texte aus der Carakasaṃhitā / übersetzt und erläutert von Alois Payer <1944 - >. -- 0. Einleitung. -- URL: http://www.payer.de/ayurveda/caraka0001.htm

क्षिप् 6P क्षिपति : werfen, schleudern

Perf. II चिक्षेप, चिक्षेपिथ, चिक्षिपुर्
Fut. क्षेप्स्यति
Pass. क्षिप्यते
Kaus. क्षेपयति
PPP क्षिप्त
Inf. क्षेप्तुम्
Absol. -क्षिप्य
Gerundiv: क्षेप्य

त्वर् 1Ā त्वरते : eilen

Perf. Vc तत्वरे
Fut. त्वरिष्यते
Pass. त्वर्यते
Kaus. त्वरयति
PPP त्वरित । तू्र्
Inf. त्वरितुम्

द्रुह् 4P द्रुह्यति : schädigen

Perf. II दुद्रोह, दुद्रुहुर्
Fut. द्रोहिष्यति । ध्रोक्ष्यति
Pass. द्रुह्यते
Kaus. द्रोहयति

PPP द्रुग्ध । द्रूढ
Inf. द्रोग्धुम्

कुलूहल n.: Neugier, Interesse


Abb.: कुलूहलम्
[Bildquelle: younee. -- http://www.flickr.com/photos/younee/1708474353/. -- Zugriff am 2009-01-11. -- Creative Commons Lizenz (Namensnennung, keine Bearbeitung)]

कृत्स्न 3: ganz, vollständig

परिचय m.: Bekanntschaft

कला f.: Kunst


Abb.: उत्तमा काला
शिवो नटराजा, 11. Jhdt.
[Bildquelle: Vassil / Wikipedia. Public domain]

वर m.n.: Wunsch

उत Indekl.: und, auch, oder

विहंग m.: Vogel ("in den Lufस्traum - विह - gehend")


Abb.: विहंगः
[Bildquelle: Toji Leon. -- http://www.flickr.com/photos/tojileon/295384395/. -- Zugriff am 2009-01-11. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]

वेष m.: Kleid, Aussehen, Äußeres


Abb.: वेषः
वाराणस्याम्
[Bildquelle: pyjama. -- http://www.flickr.com/photos/rpt/319410503/. -- Zugriff am 2009-01-11. -- Creative Commons Lizenz (Namensnennung,  keine kommerzielle Nutzung, share alike)]

छन्न n.: Decke, Versteck

पञ्जर n.: Käfig


Abb.: पञ्जरम्
Wahrsager mit Papagei in Käfig: der Papagei zieht Zettelchen, auf denen das Schicksal steht
Mysore
[Bildquelle: prakhar. -- http://www.flickr.com/photos/prakhar/2735441620/. -- Zugriff am 2009-01-12. -- 
Creative Commons Lizenz (Namensnennung)]

चाण्डाल । चण्डाल m.: unterste Stufe der Dalits

स्वयम् Indekl.: selbst, von selbst

अवनि f.: Erde

मुहूर्त m.,n.: Augenblick, Moment, rechter Augenblick

ध्यै 1P ध्यायति : sich vorstellen, denken

Perf. IV दध्यौ
Fut. ध्यास्यति
Pass. ध्यायते
Kaus. ध्यापयति
PPP ध्यात
Inf. ध्यातुम्
Gerundiv ध्येय

आदर m.: Rücksicht, Beachtung, Respekt


Abb.: सादरः
Amritsar = ਅੰਮ੍ਰਿਤਸਰ
[Bildquelle: Koshyk. -- http://www.flickr.com/photos/kkoshy/2154426738/. -- Zugriff am 2009-01-11. -- Creative Commons Lizenz (Namensnennung)]

कुतुक n. = कुलूहल n.

परम 3: fernster, höchster ; पञ्चम्या : besser als, höher als

शिशु m.: Kind, Junges


Abb.: गजशिशुः
Sri Lanka
[Bildquelle: Carmelo Aquilina. -- http://www.flickr.com/photos/carmelos-pictures/113895562/. -- Zugriff am 2009-01-11. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)] 


5. Wiederholungsübung zur Formenlehre


Bestimmen Sie folgende Formen:

  1. गृहाणि
  2. नमानि
  3. नामानि
  4. नामनि
  5. मत्यै
  6. मन्यै
  7. मान्यै
  8. मान्यैः
  9. अहम्
  10. अहन्
  11. आत्थ
  12. आत्त
  13. आध्वम्
  14. अत्थ
  15. ते
  16. स्थ
  17. तस्थ
  18. तस्य
  19. दाता
  20. तता
  21. तथा
  22. तदा
  23. तुद
  24. शेकिथ
  25. अनृतम्
  26. अदूष्यः
  27. अदुष्यः
  28. त्वत्
  29. यदि
  30. यति
  31. याति
  32. यातुः
  33. यतः
  34. यातः
  35. आसीथाः
  36. वक्थ
  37. बन्धनीय
  38. गायी
  39. मय्हम्

6. Übersetzungsübung


बान (7. Jhdt. n. Chr.): कादम्बरी, ed. M. R. Kale, 1968, S. 35f.

Fragen des Königs शूद्रक von विदिशा an den Papagei वैशम्पायन:

नरपतिरब्रवीत् । आस्तां तावत्सर्वमेवेदम् । अपनयतु नः कुतूहलम् । आवेदयतु भवानादितः प्रभृति कार्त्न्येनात्मनो जन्म कस्मिन्देशे । भवान्कथं जातः । केन वा नाम कृतम् । का माता । कस्ते पिता । कथं वेदानामागमः । कथं शास्त्राणां परिचयः । कुतः कलाः समासादिताः । किं जन्मान्तरानुस्मरणमुत वरप्रदानम् । अथवा विहंगवेषधारी कश्चिच्छन्नं विवससि । क्व वा पूर्वमुषितम् । कियद्वा वयः । कथं पञ्जरबन्धः । कथं चाण्डालहस्तगमनम् । इह वा कथमागमनमिति ।

वैशम्पायनस्तु स्वयमुपजातकुतूहलेन सबहुमानमवनि्पतिना पृष्टो मुहूर्तमिव ध्यात्वा सादरमब्रवीत् । देव मतीयं कथा । यदि कौतुकमाकर्ण्यताम् ॥


Abb.: शुकः (Papagei)
Pflaumenkopfsittich = Psittacula cyanocephala
[Bildquelle: Candle Tree. -- http://www.flickr.com/photos/candletree/2529809901/. -- Zugriff am 2009-01-12. --
Creative Commons Lizenz (Namensnennung,  keine kommerzielle Nutzung, share alike)]


Zu Lektion 50