Sanskritkurs

58. Lektion 58


von Alois Payer

mailto:payer@payer.de 


Zitierweise | cite as:

Payer, Alois <1944 - >: Sanskritkurs. -- 58. Lektion 58. -- Fassung vom 2009-03-12. --  URL: http://www.payer.de/sanskritkurs/lektion58.htm                                                          

Erstmals hier publiziert: 2009-03-02

Überarbeitungen:  2009-03-12 [Verbesserungen]

Anlass: Lehrveranstaltungen 1980 - 1984

©opyright: Dieser Text steht der Allgemeinheit zur Verfügung. Eine Verwertung in Publikationen, die über übliche Zitate hinausgeht, bedarf der ausdrücklichen Genehmigung des Verfassers

Dieser Text ist Teil der Abteilung Sanskrit von Tüpfli's Global Village Library


Falls Sie die diakritischen Zeichen nicht dargestellt bekommen, installieren Sie eine Schrift mit Diakritika wie z.B. Tahoma.

Die Devanāgarī-Zeichen sind in Unicode kodiert. Sie benötigen also eine Unicode-Devanāgarī-Schrift.


Lektion 58


Übersicht



1. Die Primärendungen des Dual (द्विवचनम्)


  परस्मैपदम् आत्मनेपदम्
    thematisch athematisch
1. तृतीयः -vas -vahe
2. मध्यमः -thas -īthe -āthe
3. प्रथमः -tas -īte -āte

2. Der Dual thematischer Präsensklassen: Indikativ Präsens (लट्)


Vor -vas und -vahe wird der Themavokal -a- durch -ā- ersetzt.


2.1. Erste Präsensklasse (भ्वादिगणः)


भू 1P "werden, sein"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः भवावस्
"wir beide werden"
<भवावहे>
2. मध्यमः भवथस्
"ihr beide werdet
<भवेथे>
bhav-a + īthe
3. प्रथमः भवतस्
"sie beide werden"
<भवेते>

2.2. Vierte Präsensklasse (दिवादिगणः)


नृत् 4P "tanzen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः नृत्यावस् नृत्यावहे
2. मध्यमः नृत्यथस् नृत्येथे
3. प्रथमः नृत्यतस् नृत्येते्


Abb.: नृत्यतः
ओडिसी
[Bildquelle:
Iqbal Saggu. -- http://www.flickr.com/photos/iqbalsaggu/964447408/. -- Zugriff am 2009-03-02. -- Creative Commons Lizenz (Namensnennung)]


2.3. Sechste Präsensklasse (तुदादिगणः)


तुद् 6U "stoßen, schlagen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः तुदावस् तुदावहे
2. मध्यमः तुदथस् तुदेथे
3. प्रथमः तुदतस् तुदेते

2.4. Zehnte Präsensklasse (चुरादिगणः) und Kausative (णिजन्त)


चुर् 10U "stehlen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः चोरयावस् चोरयावहे
2. मध्यमः चोरयथस् चोरयेथे
3. प्रथमः चोरयतस् चोरयेते


Abb.: वानरौ रथाद्भाण्डानि चोरयतः
Bandipur National Park -- ಬಂಡಿಪುರ ಅಭಯಾರಣ್ಯ

[Bildquelle: mattlogelin. -- http://www.flickr.com/photos/mattlogelin/362253669/. -- Zugriff am 2009-03-02. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung)]


3. Der Dual des einfachen Futurs (ऌत्)


3.1. अनिट्


दा 3U "geben"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः दास्यावस् दास्यावहे
2. मध्यमः दास्यथस् दास्येथे
3. प्रथमः दास्यतस् दास्येते

3.2. सेट्


भू 1P "werden, sein"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः भविष्यावस् भविष्यावहे
2. मध्यमः भविष्यथस् भविष्येथे
3. प्रथमः भविष्यतस् भविष्येते

4. Der Dual Passiv (Suffix -यक्)


तुद् 6U "stoßen, schlagen"

1. तृतीयः तुद्यवाहे
2. मध्यमः तुद्येथे
3. प्रथमः तुद्येते

5. Der Dual athematischer Präsensklassen: Indikativ Präsens (लट्)


5.1. Zweite Präsensklasse (अदादिगणः)


द्विष् 2U "hassen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः द्विष्वस् द्विष्वहे
2. मध्यमः द्विष्ठस् द्विषाथे
3. प्रथमः द्विष्टस् द्विषाते

दुह् 2U "melken"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः दुह्वस् दुह्वहे
2. मध्यमः दुग्धस् दुहाथे
3. प्रथमः दुग्धस् दुहाते

इ 2P "gehen"

  परस्मैपदम्
1. तृतीयः इवस्
2. मध्यमः इथस्
3. प्रथमः इतस्


Abb.: उष्ट्रौ मरावितः
[Bildquelle:
stewils. -- http://www.flickr.com/photos/stewils/2231579675/. --  Zugriff am 2009-03-02. -- Creative Commons Lizenz (Namensnennung, keine Kommerzielle Nutzung, keine Bearbeitung)]

इ + अधि 2Ā "studieren"

  आत्मनेपदम्
1. तृतीयः अधीवहे
2. मध्यमः अधीयाथे
3. प्रथमः अधीते


Abb.: कन्ये अधीयते

[Bildquelle: One Laptop per Child. -- http://www.flickr.com/photos/olpc/3080618518/. -- Zugriff am 2009-03-02. -- Creative Commons Lizenz (Namensnennung)]

हन् 2P "erschlagen"

  परस्मैपदम्
1. तृतीयः हन्वस्
2. मध्यमः हथस्
*hn-thas
3. प्रथमः हतस्

अस् 2P "sein"

  परस्मैपदम्
1. तृतीयः स्वस्
s-vas
2. मध्यमः स्थस्
3. प्रथमः स्तस्


Abb.: भगिन्यौ स्वः

[Bildquelle: saibotregeel. -- http://www.flickr.com/photos/saibotregeel/332951412/. -- Zugriff am 2009-03-02. -- Creative Commons Lizenz (Namensnennung, keine Bearbeitung)] 


5.2. Dritte Präsensklasse (जुहोत्यादिगणः)


हु 3P "ins Opferfeuer gießen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः जुहुवस् <जुहुवहे>
2. मध्यमः जुहुथस् <जुह्वाथे>
3. प्रथमः जुहुतस् <जुह्वाते>

धा 3U "setzen, legen, stellen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः दध्वस् दध्वहे
2. मध्यमः धत्थस् दधाथे
3. प्रथमः धत्तस् दधाते

5.3. Fünfte Präsensklasse (स्वादिगणः)


सु 5U "auspressen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः सुनुवस् / सुन्वस् सुनुवहे / सुन्वहे
2. मध्यमः सुनुथस् सुन्वाथे
3. प्रथमः सुनुतस् सुन्वाते


Abb.: शर्कराम्बु सुनुतः
पुणेनगरे

[Bildquelle: FredMikeRudy. -- http://www.flickr.com/photos/fredmikerudy/2090687162/. -- Zugriff am 2009-03-02. -- Creative Commons Lizenz (Namensnennung, keine Bearbeitung)]


5.4. Achte Präsensklasse (तनादिगणः)


तन् 8U "aufspannen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः तनुवस् / तन्वस् तनुवहे / तन्वहे
2. मध्यमः तनुथस् तन्वाथे
3. प्रथमः तनुतस् तन्वाते

कृ 8U "tun, machen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः कुर्वस् कुर्वहे
2. मध्यमः कुरुथस् कुर्वाथे
3. प्रथमः कुरुतस् कुर्वाते

5.5. Siebte Präsensklasse (रुधादिगणः)


रुध् 7U "stoppen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः रुन्ध्वस् रुन्ध्वहे
2. मध्यमः रुन्द्धस् रुन्धाथे
3. प्रथमः रुन्द्धस् रुन्धाते

युज् 7U "anschirren"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः युञ्ज्वस् युञ्ज्वहे
2. मध्यमः युङ्क्थस् युञ्जाथे
3. प्रथमः युङ्क्तस् युञ्जाते

5.6. Neunte Präsensklasse (क्र्यादिगणः)


क्री 9U "kaufen"

  परस्मैपदम् आत्मनेपदम्
1. तृतीयः क्रीणीवस् क्रीणीवहे
2. मध्यमः क्रीणीथस् क्रीणाथे
krī-ṇ-āthe
3. प्रथमः क्रीणीतस् क्रीणाते


Abb.: स्त्रियौ शाकं क्रीणाते
[Bildquelle:
Prato9x. -- http://www.flickr.com/photos/55163494@N00/262793331/. -- Zugriff am 2009-03-02. -- Creative Commons Lizenz (Namensnennung, keine kommerzielle Nutzung, keine Bearbeitung)]


6. Aorist 5: iṣ-Aorist


Der iṣ-Aorist wird von allen seṭ-Wurzeln gebildet, für die nicht ausdrücklich ausschließlich eine andere Form des Aorist gelehrt wird.

Bildung:

Augment + Wurzel + i + s + athematische Sekundärendung

!!! Die 2.sg.P bzw. 3.sg.P gehen auf -īs bzw. -īt aus !!! (Dies ist entstanden aus einer Übertragung des Imperfekts von Wurzeln des Typs अब्रवीत्; es sind also eigentlich Wurzelaorist-Formen).

Stammbildungssuffix + Endungen  des iṣ-Aorist lauten also:

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
1. तृतीयः -iṣam -iṣma -iṣi -iṣmahi
2. द्वितीयः -īs -iṣṭa -iṣṭhās -idhvam /
-iḍhvam
(wahlweise nach -h oder Halbvokal)
3. प्रथमः -īt -iṣur -iṣṭa -iṣata

 

Form der Wurzel:
  • Wurzeln mit kurzem Vokal vor einfachem Konsonanten: Hochstufe im P und Ā
    Beispiele:
    बुध् 1U: 1.sg.P अबोधिषम्
    कॢप् 1Ā: 1.sg.Ā अकल्पिषि
     
  • Wurzeln mit auslautendem Vokal:
    • P: Dehnstufe
    • Ā: Hochstufe

    Beispiele:
    पू 9U: 1.sg.P अपाविषम् ; 1. sg.Ā अपविषि
     

  • Wurzeln auf -ar., -al sowie वद् 1P "sagen", व्रज् 1P "weggehen": P: Dehnstufe
    Beispiele:
    चर् 1P: 1.sg.P अचारिषम्
    वद् 1P: 1.sg.P अवादिषम्
     
  • Andere Wurzeln der Form (Kons.-)Kons.-a-Kons.: im P wahlweise Dehnstufe (gilt nicht für Wurzeln auf -h, -m, -y sowie einige weitere Wurzeln)
    Beispiel:
    तन् 8U: 1.sg.P अतनिषम् / अतानिषम्
    aber:
    क्रम् 1U: 1.sg.P अक्रमिषम्

Paradigmen:

पू 9U "reinigen"

  परस्मैपदम् आत्मनेपदम्
  एकवचनम् बहुवचनम् एकवचनम् बहुवचनम्
1. तृतीयः अपाविषम् पाविष्म अपविषि अपविष्महि
2. द्वितीयः अपावीस् अपाविष्ट अपविष्ठास् अपविध्वम् /
अपविढ्वम्
3. प्रथमः अपावीत् अपाविषुर् अपविष्ट पविषत

बुध् 1U  "erwachen, erkennen"

  परस्मैपदम्
  एकवचनम् बहुवचनम्
1. तृतीयः अबोधिषम् अबोधिष्म
2. द्वितीयः अबोधीस् अबोधिष्ट
3. प्रथमः अबोधीत् अबोधिषुर्

कॢप् 1Ā "passend sein"

  आत्मनेपदम्
  एकवचनम् बहुवचनम्
1. तृतीयः अकल्पिषि अकल्पिष्महि
2. द्वितीयः अकल्पिष्ठास् अकल्पिध्वम्
3. प्रथमः अकल्पिष्ट अकल्पिषत
Besonderheiten:
  1. Bei einigen Wurzeln kann der Bindevokal -i- im आत्मनेपद durch -ī- ersetzt werden. Nach ग्रह् 9U "ergreifen" muss diese Ersetzung im P und Ā erfolgen:
    अग्रहीषम् , अग्रहीषि
     

  2. Wurzeln der 8. Präsensklasse auf -n (oder -ṇ) können in der 2.3.sg.Ā tiefstufig sein:
    तन् 8U: 2.sg.Ā अतनिष्ठास् / अतथस् (Wurzelaorist) ; 3. sg. Ā अतनिष्ट / अतत
     

  3. दीप् 4Ā, जन् 4Ā u.a. können statt der 3.sg. Ā auch die Form des Passivaorists annehmen:
    अदीपिष्ट / अदीपि ; अजनिष्ट / अजनि
     

  4. विज् 7P hat keinen Ablaut:
    अविजीत्


Abb.: दीपः श्रीकृष्णाय श्रीगनेशाय चादीपिष्ट / चादीपि ॥


7. Übung


A) Bestimmen und übersetzen Sie ohne Hilfsmittel folgende Formen und bilden Sie die entsprechenden Formen des i-Aorist:

  1. औहे
  2. जाग्रति
  3. जीर्यन्ति
  4. आनर्च
  5. खादामः
  6. नेद
  7. आश्नीत
  8. पुनते
  9. अशेरत
  10. इयेषिथ
  11. आर्च्छत्
  12. अर्हन्ति
  13. ऊदुः
  14. इन्त्से
  15. आध्वे
  16. कल्पे
  17. आनीत्
  18. ऐक्षध्वम्
  19. अचेतः

B) Übersetzen und bestimmen Sie folgende Formen:

  1. अनेढ्वम्
  2. एनयोः
  3. अष्टौ
  4. चक्रम
  5. ना
  6. अत्तः
  7. अधृत
  8. ईहेरन्
  9. अधिजगे
  10. जग्म
  11. अघ्रात्
  12. अद्राक्ष्म
  13. अस्थाः
  14. अधमः
  15. आनर्ध
  16. पथोः
  17. जेता
  18. श्वा
  19. स्वः
  20. यदृच्छया
  21. अकार्षम्
  22. क्रीणीथः
  23. क्रीणीथ
  24. जानानि
  25. भोः
  26. अजैष्त
  27. पुरा
  28. देवा
  29. गन्धी
  30. ईय
  31. नाना
  32. देह
  33. अतत
  34. आप्स्यावः
  35. अतौत्त
  36. इमे
  37. इतः
  38. दद
  39. अञ्ज्वः

Zu Lektion 59